________________
प्रकाशिका टीका - चतुर्थवक्षस्कारः सू० ७ क्षुद्रहिमवत्पर्व तोपरितनकूटस्वरूपम्
भेणं' मूले- मूलदेशावच्छेदेन पञ्च पञ्चसंख्यानि योजनशतानि योजनानां शतानि विष्कम्भेण विस्तारेण प्रज्ञप्तमिति पूर्वेणान्वयः, 'मज्झे तिष्णि य पण्णत्तरे जोयणसर विखंभेणं' एवमग्रेsपि मध्ये-मध्यदेशावच्छेदेन त्रीणि- त्रिसंख्यानि च पञ्चसप्ततानि पञ्चसप्तत्यधिकानि योजनशतानि विष्कम्भेण 'उपिभद्धा इज्जे जोयणसए विक्खंभेणं' उपरि- उपरितन देशावच्छेदेन अतृतीयानि योजनशतानि विष्कम्भेण, इत्येवं मूल मध्यान्तेषु तस्य विस्तारप्रमाणमुक्त्वा परिक्षेपप्रमाणमाह- 'मूले एकम्' इत्यादि, 'मूले एगं जोयण सहस्सं पंच एगासीए जोयणसए किंचि विसेसाहिए परिक्खेवेणं' मूळे एकं योजनसहस्रं पञ्च एकाशीतानि - एकाशीत्यधिकाfन योजनशतानि किञ्चिद्विशेषाधिकानि किञ्चिदधिकानि च परिक्षेपेण, 'मज्झे एगं जोयणसहस्सं एगं च छलसीयं जोयणसय किचिविसेसूणे परिवरखेवेणं' मध्ये - एकं योजनसहस्रम् एकं च पडशीत्यधिकं योजनशतं किञ्चिद्विशेषोनं किञ्चिन्यून परिक्षेपेण, 'उपि सत्त इक्काणउए जोयणसए किंचिविसेसूणे परिक्खेवेणं' उपरि सप्त-सप्तसंख्यानि एकनव
परिक्खेवेणं उपि सत्तइक्काणउए जोयणसए किंचिविसेसूणे परिक्खेवेणं मूले विच्छिण्णे, मज्झे संखिते उपिं तणुए गोपुच्छसंठाणसंठिए सब्बरयणामए अच्छे ) यह सिद्धायतन छूट ५०० योजन ऊंचा है मूल में ५०० योजन का मध्य में ३७५ योजन का इसका विस्तार है, ऊपर में २५० योजन का विस्तार है, इस प्रकार से इसका मूल, मध्य और अन्त का प्रमाण कहा गया है अब इसके परिक्षेप का प्रमाण इस प्रकार से है-मूल में इसका परिक्षेप १५८१ योजन से कुछ अधिक हैं मध्य में इसका परिक्षेप १९८६ योजन से कुछ कम है ऊपर में इसका परिक्षेप ७९१ योजन से कुछ कम है १९८६ योजन से कुछ कम है ऐसा जो कहा गया है उसका तात्पर्य ऐसा है कि ११ सौ योजन तो पूरे समझना चाहिये तथा-८६ योजनों में से ८५ योजन पूरे समझना चाहिये बाकी जो एक
किं चिविसेसाहिए परिक्खेवेण मज्झे एगं ओयणसहस्सं एवं च छलसीयं जोयणसयं किंचि विसेसूणे परिक्खेवेण उपि सत्त एक्काणउर जोयणसए किंचि विसेसूणे परिक्खेत्रेण मूले विच्छिण्णे मज्झे संखित्ते उप्पि तणुए गोपुच्छ संठाणसंठिए सव्वरयणमए अच्छे' मे સિદ્ધાયતન ફૂટ ૫૦૦ ચેાજન જેટલે ઊંચા છે. મૂલમા ૫૦૦ યેાજન જેટલેા અને મધ્યમાં ૩૭૫ ૨ાજન જેટલેા એને વિસ્તાર છે. ઉપરમાં ૨૫૦ ચેાજન જેટલે વિસ્તાર છે. આ પ્રમાણે આ ફૂટનુ મૂલ, મધ્ય અને અંત સંબંધી પ્રમાણ કહેવામાં આવેલ છે. હવે આના પરિક્ષેપ નું પ્રમાણુ આ પ્રમાણે છે. મૂળમાં આના અરિક્ષેપ ૧૫૮૧ ચેાજન કરતાં કાંઈક વધારે છે. મધ્યમાં આને પરિક્ષેપ ૧૧૮૬ ચેાજન કરતાં કંઈક ક્રમ છે. ઉપરમાં આનેા પરિક્ષેપ ૭૯૧ ચેાજન કરતાં કંઇક અલ્પ છે. ૧૧૮૬ ચૈાજન કરતાં કંઇક અલ્પ છે. આમ જે કહેવામાં આવેલ છે તેનું તાત્પ આ પ્રમાણે છે. કે ૧૧ સે ચેાજન તે પૂરા સમજવા જોઈએ.
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International