SearchBrowseAboutContactDonate
Page Preview
Page 759
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे सहस्राणि भवन्तीत्याख्यातम् । जम्बूद्वीपे खलु भदन्त ! द्वीपे मन्दरस्य पर्वतस्य दक्षिणेन कियन्ति सलिलाशतसहस्राणि पूर्वपश्चिमाभिमुखानि लवणसमुद्रं समति ? गौतम! एक षण्णवति सलिलाशतसहस्रं पूर्वपश्चिमाभिमुखं लवणसमुद्रं समर्पयति, जम्बूद्वीपे खलु भदन्त ! द्वीपे मन्दरस्य पर्वतस्योत्तरेण कियन्ति सलिलाशतसहस्राणि पूर्वपश्चिमाभिमुखानि लवणसमुद्रं समर्पयन्ति ? गौतम! एकं षण्णवति सलिलाशतसहस्रं पूर्वपश्चिमाभिमुखं लवणसमुद्रं समयति । जम्बूद्वीपे खलु भदन्त ! द्वीपे कियन्ति ? सलिलाशतसहस्राणि पूर्वाभिमुखानि लवणसमुद्रं समर्पयन्ति ? गौतम ! सप्त सलिलाशतसहस्राणि अष्टाविंशतिश्च सहस्राणि पूर्वाभिमुखानि लवणसमुद्रं समर्पयन्ति, जम्बूद्वीपे खलु भदन्त ! द्वीपे कियन्ति सलिलाशतसहस्राणि पश्चिमाभिमुखानि लवणसमुद्रं समर्पयन्ति ? गौतम ! सप्तसलिलाशतसहस्राणि अष्टाविंशतिश्च सहस्राणि लवणसमुद्रं समर्पयन्ति, एवमेव सपूर्वापरेण जम्बूद्वीपे द्वीपे चतुर्दश सलिलाशतसहस्राणि षट्पञ्चाशत् सहस्राणि भवन्तीत्याख्यातम् ॥ सू० २ ॥ टीका-'खंडा' खण्डम्-शकलम् 'जोयण' योजनम् 'वासा' वर्षाणि भरतादीनि 'पव्वय' पर्वतः-मन्दरादिः कूडाय' कूटानि-गिरिशिखराणि 'तित्थ तीर्थ मागधादिकम् 'सेढीयो' श्रेणयो विद्याधरादीनाम् 'विजय' विजयश्चक्रवर्तिनाम् 'दह' हृदः 'मलिलाओ' सलिला: नद्यः १० 'पिंडर होइ संगहणी' पिण्डके-समुदाये भवति संग्रहणी एते खण्डादयः पदार्थाः, अत्र षष्ठे-क्षस्कारे प्रतिपादिता दशपदार्था दश द्वाररूपेण भवेयुस्तेषामयं संग्रह इति । 'खंडा 'जंबदीवेणं भंते ! दीवे भरहप्पमाणमेत्तहि इत्यादि। टीकार्थ-इस छठे बक्षस्कार में जो विषय प्रतिपादित किया जाने वाला है इसकी यह संग्रह कारिणी गाथा है-इसके द्वारा यह प्रकट किया गया है-कि, खण्ड द्वार से, योजद द्वार से भरतादिरूप वर्ष द्वार से मन्दरादिरूप पर्वत द्वारले तीरशिखररूप कूट द्वार से मगधादिरूप तीर्थद्वार से विद्याधरों के श्रेणी द्वार से, चक्रवर्तियों के विजय द्वार से, हूदद्वार से एवं नदी रूप सलिला द्वार से' इस छडे वक्षस्कार में ये दश पदार्थ प्रतिपादित किये जायेंगे। पदार्थ संग्रह वाक्य सूक्ष्म रूप होता है अतः उससे स्पष्ट बोध नहीं होता है अतः सूत्रकार 'जंबुद्दीवेणं भंते ! दीवे भरहप्पमाणमेत्तेहि' इत्यादि ટીકાર્થ-આ છઠ્ઠા વક્ષસ્કારમાં જે વિષયનું પ્રતિપાદન કરવામાં આવેલું છે, તેની આ સંગ્રહકારિણું ગાથા છે. એના વડે આ વાત પ્રકટ કરવામાં આવી છે કે ખંડઢારથી, એજનદ્વારથી, ભરતાદિ રૂપ વર્ષ દ્વારથી, મન્દરાદિ રૂપ પતિદ્વારથી, તીરશિખર રૂપ કૂટદ્વારથી, મગધાદિ રૂપ તીર્થદ્વારથી, વિદ્યાધરની શ્રેણીદ્વારથી ચકવતિઓના વિજયદ્વારથી, હદાદ્વારથી તેમજ નદી રૂપે સવિલદ્વારથી–“આ છઠ્ઠા વક્ષસ્કારમાં એ દશ પદાર્થોનું પ્રતિપાદન કરવામાં આવ્યું છે. પદાર્થ સંગ્રહવાય સૂઢમ રૂપમાં હોય છે. એથી એનાથી સ્પષ્ટ જ્ઞાન થતું નથી. માટે સૂત્રકાર સ્વયં પ્રશ્નોત્તર પદ્ધતિ વડે હવે વિષયનું પ્રતિપાદન કરે Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy