________________
प्रकाशिका टीका-पञ्चवक्षस्कारः स. १२ शक्रस्य भगवतो जन्मपुरप्रयाणम्
७४७ देवरण्णो अंतिआओ पडिणिक्खमंति' शक्रस्य देवेन्द्रस्य देवराजस्य अन्तिकात समीपात् प्रतिनिष्क्रामति गच्छन्ति 'पडिणिक्खमित्ता' प्रतिनिष्क्रम्य 'खिप्पामेव भगवो तित्थयरस्स जम्मण णगरंसि सिंघाडग जाव एवं वयासी' क्षिप्रमेव भगवतस्तीर्थङ्करस्य जन्मनगरे शृङ्गाटक यावत् एवम् उक्त कारेण अवादिषुः, उक्तवन्तः, अत्र यावत्पदात् त्रिकचतुष्क चवरमहापथपथेषु इति ग्राह्यम् किमुक्तवन्तस्तत्राह-'हंदि सुगंतु' इत्यादि 'हंदि सुगंतु भवंतो बहवे भवणवइ जाव जेणं देवाणुप्पिया!' हन्त ! श्रृप्यन्तु भवन्तो बहवो भवनपति यावत् यः खलु हे देवानु प्रियाः ! भवतां मध्ये 'तित्थयरस्स जान फुटउत्तिकट्टु घोसणगं घोसंति, तीर्थङ्करस्य यावत् स्फुटतु-इति कृत्वा, इत्युक्त्वा घोषणं घोषन्ति अत्र यवत्पदात् तीर्थङ्करमातु वोपरि अशुभं मनः प्रधारयति दुष्टं संकल्पयति तस्य आर्यकमञ्जरिकेवमूर्द्धा शतधा इति ग्राह्यम् 'घोसित्ता' घोषयित्वा 'एभमाणत्ति पच्चप्पिगंति' एताम् शक्रेण निर्दिष्टाम् आज्ञप्तिका शक्राय प्रत्यर्पयन्ति समर्पयन्ति ते-अभियोगिका देवाः 'तपणं' ततः, अभियोगिक देवेदेवराज शक्र की आज्ञा को स्वीकार करके फिर वे उसके पास से वापिस चले आये 'पडिणिक्खमित्ता खिप्पामेव भगवओ तिथपरस्स जम्नणणयरंसि सिंघा. डग जाव एवं वयासी-हंदि सुगंतु भयंतो बहवे भवणवइ जाव जेणं देवाणुप्पिया! तित्थयरस्स जाव फुहीति कह घोसणां घोसंति' आकर वे फिर बहुत ही जल्दी भगवानू तीर्थंकर के जन्मनगरस्थ शृङ्गाटक, त्रिक चतुष्क आदि मार्गों पर आगये और वहां पर इस प्रकार की घोषणा करनेलगे-आप सब भवनपति, वानव्यन्तर, ज्योतिष्क और वैमानिक देव एवं देवियां सुनिये जो कोई तीर्थकर या तीर्थकर की माता के सम्बन्ध में दुष्ट संकल्प करेगा उसका मस्तक आजओ नामक वनस्पति विशेष की मंजरिका के जैसा सौ २ टुकडेवाला हो जायगा 'घोसित्ता एयमाणत्तियं पच्चपिणंति' इस प्रकार की घोषणा करके फिर उन्हों ने इसकी गई घोषणा की खबर अपने स्वामी देवेन्द्र देवराज शक्र के पास तम्मा त्यांशी भारता रहा. 'पडिणिक्खमित्ता खिप्पामेव भगवओ तित्थययरस्स जम्मणणयरंसि सिंघाडग जाव एवं वयासी-हंदि सुगंतु भवंतो बहवे भवणवइ जाव जणं देवाणुप्पिया! तित्थयररस जाव फुट्टहीति कद घोसणगं घोसंति' मावी२५छी मती शीलवान्तीयકરના જન્મ નગર સ્થાન ગંગાટક, ત્રિક, ચતુષ્ક વગેરે માર્ગો ઉપર તેઓ પહોંચી ગયા અને ત્યાં આ જાતની ઘોષણા કરવા લાગ્યા-આપ સર્વ ભવનપતિ, વાનવ્યંતર, તિક અને વૈમાનિક દેવ તેમજ દેવીઓ સાંભળે. જે કોઈ તીર્થકર કે તીર્થકરના માતાના સંબંધમાં દુષ્ટ સંકલપ કરશે. તેનું માથું આજ નામક વનસ્પતિ વિશેષની મંજરિકાની
म से-से। ४४ा थ शे. 'घोसित्ता एयमाणत्तियं पच्चपिणंति' बनतना घोष। કરીને પછી તેમણે આ ઘોષણા થઈ ગઈ છે, એવી સૂચના સ્વામી દેવેન્દ્ર દેવરાજ શક્રની पास भzil. 'त एणं ते बहवे भवणवइवाणमंतर जोइस वेमाणिया देवा भगवओ तित्थयर।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org