________________
७७६
जम्बूद्वीपप्रज्ञप्तिसूत्रे
देवानुप्रियाः । इति सम्बोधनम् तथा च हे देवानुप्रियाः ! भवतां मध्ये यः खलु अनिर्दिष्ट नामा तीर्थङ्करस्य तीर्थङ्करमातु र्वोपरि अशुभं मनः, प्रधारयति दुष्टं संकल्पयति 'तस्' अज्जगमंजरिआ इव सयधा मुद्धाणं फुट्टउत्तिकट्टु घोसणं घोसेह' तस्य खलु अशुभं मनः प्रधारयतः आर्यकमञ्जरिकेत्र आर्यको नाम वनस्पति विशेषः यः 'आजओ' इति भाषाप्रसिद्धः, तस्य मञ्जरित्रेव मूर्द्धा शतधा स्फुटतु इति कृत्वा इत्युक्त्वा घोषणां घोषयत उद्घोषणां कुरुत 'घोसित्ता' घोषयित्वा 'एयमाणत्तिअं पच्चष्पिणह' ति एता माज्ञप्तिकां प्रत्यर्पयत इति 'तं ते अभियोगा देवा जाव एवं देवोत्ति आणाए पडिसुणंति' ततः खलु ते आभियोगिकाः देवाः, जाव एवं देव तथाऽस्तु इति कथयित्वा आज्ञायाः, वचनं प्रतिशृण्वन्ति स्वीकुर्वन्ति अत्र यावत्पदात् हृष्टतुष्ट चित्तानन्दिताः प्रीतिमनसः परमसौमस्थिताः हर्षवशविसर्पददयाः, इति ग्राह्यम् 'पडिणित्ता' प्रतिश्रुत्य स्वीकृत्य 'सकस्स देविंदस्स य जेणं देवाणुपिया तित्थयरस्स तित्थयरमाऊए वा असुभं मणं पधारेह तस्स णं अज्जगमंजरियाइव मुद्धाणं फुदृउत्ति कट्टु घोसणं घोसेह' आप सब भवनपति वानव्यन्तरज्योतिष्क और वैमानिक देव और देवियों सुनों कि जो देवानुप्रिय ! तीर्थकर या तीर्थंकर माता के सम्बन्ध में अशुभ संकल्प करेगा उसका मस्तक - आर्यक वनस्पति विशेष की मंजरिका की तरह सौ सौ टुकडे रूपमें हो जावेगा ऐसी 'घोसित्ता एयमाणत्तियं पच्चविणहत्ति' घोषणा करके फिर मुझे खबर दो 'तए णं से आभिओगा देवा जाव एवं देवोति आणाए पडिसुणति' इस प्रकार से शक्र के द्वारा कहे गये उन आभियोगिक देवों ने उसकी आज्ञाको हे स्वामिन् ! ऐसा ही घोषणा हम करेंगे इस प्रकार कहकर उसकी आज्ञाको स्वीकार कर लिया यहां यावत्पद से 'हृष्ट तुष्ट चित्तानंदिताः प्रीतिमनसः परम सौमनस्थिता हर्षवशविसर्पद्ह्रदया:' इस पाठका संग्रह हुआ है 'पडिणित्ता सक्करस देविंदस्स देवरण्णो अंतियाओ पडिणिक्कमंति' अपने स्वामी देवेन्द्र
य जेणं देवाणुपिया तित्थयरस्स तित्थयरमाऊए वा असुमं मणं पधारेइ तस्सणं अंज्जगमंजरिया इव मुद्वाणं फुट्टत्ति कट्टु घोसणं घोसेह' तमे अधां लवनपति वानव्यांतर, न्ये तिष्ठ અને વૈમાનિક દેવ અને દેવીએ સાંભળે કે જે ઢવાદુપ્રિય તીથકર કે તીર્થંકરના માતાના સંબંધમાં અશુભ સૌંકલ્પ કરશે તેનુ મસ્તક આક વનસ્પતિ વિશેષની મજરિहानी प्रेम सो-सो उडाना ३५भां यह नशे मेवी 'घोसेत्ता एयमाणत्तियं पच्चप्पिणहत्ति' घोषणा भने पछी भने भर आयो 'तपणं से आभिओगा देवा जाव एवं देवोत्ति आणाए पडिसुणंति' या प्रमाणे शडे वडे आज्ञप्त थयेला ते मालियोगिङ देवासे तेनी આજ્ઞાને હૈ સ્વામિન્! એવી જ ઘાષણા અમે કરીશું. આ પ્રમાણે કાઁને તેની આજ્ઞા भानी सीधी. अडीं यावत् पहथी 'हृष्ट तुष्टा चित्तानंदिताः श्रीतिमनसः परमसौमनस्थिता हर्षवशविसर्पद हृदया: ' या पाठ संगृहीत थयो छे. 'पडिसुणित्ता सक्करस देविंदस्स देवरणो अंतियाओ पडिणिक्खमंति' पोताना स्वाभी देवेन्द्र देवराम शनी भाज्ञानी स्त्रीार हरीने पछी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org