________________
प्रकाशिका टीका-पञ्चमवक्षस्कारः स. १२ शक्रस्य भगवतो जन्मपुरप्रयाणम् ७४१ प्रतिसंहृत्य 'ओसोवणिं पडिसाहरइ' अवस्वापिनी प्रतिसंहरति दिव्यनिद्रां प्रतिसंहतीत्यर्थः, 'पडिसाहरित्ता' प्रतिसंहृत्य 'एगं महं खोमजुअलं कुंडलजुअलं च भगवो तित्ययरस्स उस्सी. सगमूले ठवेइ' एकं महत् क्षोमयुगलं-क्षोमयोः दुकूलयोर्युगलं कुण्डलयुगलं च भगवस्तीर्थक. रस्योच्छीर्षकमूले स्थापयति स्कन्धयभागे क्षोमयुगलं तत् उपरि देशे कर्णद्वयमूले कुण्डल. युगलं च स्थायतीत्यर्थः 'ठवित्ता' स्थापयित्वा 'एग महं सिरिदामगंडं ताणिज्जलंबूसगं सुवण्णपयरगमंडियं णाणामणिरयणविविहहारद्धहार उक्सोहिअसमुदयं भगवो तित्थयरस्स उल्लोअंसि निक्खिवई' एक महान्तं श्रीदामगण्डम्-श्री दाम्नां शोभावशाद्विशिष्ट चित्ररत्नमालानां गण्डं-गोलं वृत्ताकारत्वात् इति श्री दामगण्डम्-यद्वाश्री दामगण्डम्-श्रीदामसमूह भगवतस्तीर्थङ्करस्य उल्लोचे निक्षिपति-वलम्बयति, इत्यग्रेऽन्वयः, तथा तपनीयलम्बूषकम् तत्र तपनीयलम्बूषकम् कन्दुकसदृशगोलाकारसुवर्णालङ्कारविशेषम्तम् तथा सुवर्णप्रतरकमण्डितं नानामणिरत्नहारार्द्धहारोपशोभितसमुदयम् नानामणिरत्नानां हाराः, अर्द्धहाराश्च तैरुपशोभितः समुदयः, परिकरो यस्य स तथा भूतस्तं भगवतस्तीर्थकरस्योल्लोचे नि:क्षिपति इति-अयमर्यः, श्रीमत्योरत्नमालास्तथाग्नथयित्वा गोलाकारेण कृता यथा चन्द्रगोपके मध्य. रख दिया था उसे प्रति संहरित कर दिया मिटादिया-संकुचित करलिया 'साहसाहरित्ता ओसोवाणिं पडिसाहरह, पडिसाहरित्ता एगं महं खोमजुअलं कुंडलजुभलं च भगवओ तित्थयरस्स उस्सीसगमूले ठवेइ ठवित्सा एगं महं सिरिदामगंडं तवणिज्जलंबूसगं सुवण्णपयरगमंडिअं णाणा मणिरयणविविह. हारद्धहार उवसोभिअसमुदयं भगवओ तित्थयरस्स उल्लोयंसि जिक्खमई' जिन प्रतिकृति को प्रतिसंहरित करके माता के निद्रा को भी प्रतिसंहरित कर दिया निद्रा को प्रतिसंहरित करके फिर उसने भगवान् तीर्थकर के शिरहाने-पर एक बड़ा क्षोमयुगल और कुण्डलयुगल रख दिया इन्हें रखकर फिर उसने एक श्री दामगण्ड या श्री दामकाण्ड जो कि तपनीयसुवर्ण के झुमनक से આવીને તેણે ભગવાન તીર્થકરને માતાની પાસે મૂકી દીધા અને જે તીર્થકરના અનુરૂપ બીજુ રૂપ બનાવીને તેમની પાસે મૂક્યૂ હતું તેનું પ્રતિસંહરણ કરી सीधु-भी टीधु-तेनु सध्यन ४१ सी. 'पडिसाहरित्ता ओसोवणि पडिसाहरह पडिसाहरित्ता एगं महं खोमजुअलं कुंडलजुअलंच भगवओ तित्थयरस्स उस्सीसगमले ठवेइ ठवित्ता एगं महं सिरिदामगंडं तवणिज्जलं सगं सुवण्णपयरगमंडिअं णाणा मणि. रयणविविहहारद्धहारउवसोभिअसमुदयं भगवओ तित्थयरस्स उल्लोसि णिखमई' Cra પ્રતિકૃતિને પ્રતિસંહરિત કરીને માતાની નિદ્રાને પણ પ્રતિસંહરિત કરી દીધી. નિદ્રાને પ્રતિસંહરિત કરીને પછી તેણે ભગવાન તીકરના એશિકા તરફ એક શોમ યુગલ અને કુંડળ યુગલ મૂકી દીધાં. ત્યાર બાદ તેણે એક શ્રી દામચંડ અથવા શ્રી દામ કાંડ કે જે તપનીય સુવર્ણના ગુમનકથી એટલે કે ઝુનઝુનાથી યુક્ત હતું સુવર્ણના વથી
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org