SearchBrowseAboutContactDonate
Page Preview
Page 739
Loading...
Download File
Download File
Page Text
________________ ذواق जम्बूद्वीपप्रज्ञप्तिसूत्र चउरासीईए सामाणियसाहस्सीहिं जाव अण्णेहिअ भवणवइवाणमन्तर जोइसवेमाणिएहिं देहिं देवीहिअ सद्धिं संपडिवुडे' ततः पञ्चरूप विकुर्वणानन्तरं खलु स शक्रः चतुरशीस्या सामानिकसहस्त्रै वित् अन्यैश्च भवनपति वानव्यन्तरज्योतिष्कवैमानिकैर्देवैर्दवींभिश्व साई संपरिवृत्तः युक्तः 'सव्विद्धीए जाव णाइयरवेणं ताए उकिटाए जेणेव भगवो तित्थयरमाया तेणेव उवागच्छइ' सर्वद्धर्या यावत् नादितरवेण तया उत्कृष्टया दिव्यया देव गत्या व्यतिव्रजन् व्यतिव्रजन् यत्रैव भगवतस्तीयङ्करस्य जन्मनगरं यत्रैव च जन्मभवनम् यत्रैव तीर्थङ्करमाता तत्रैवोपागच्छति स शक्रः, अत्र यावत्पदात् सवेधुत्या सर्वेबलेक सर्वसमुदयेन सर्वादरेण सर्वविभूत्या सर्वविभूषया सर्वसंभ्रमेण सर्वपुष्पगन्धमाल्यालङ्कारविभूषया सर्वदिव्यत्रुटितशब्दसनिनादेन महत्या ऋद्धया दुन्दुभिनिघोष इति ग्राह्यम् एषामर्थः, मूलच अस्मिन्नेव वक्षस्कारे चतुर्थसूत्रे द्रष्टव्यम् 'उवागच्छित्ता' उवागत्य 'भगवं तित्थयरं माऊए पासे ठवेइ' भगवन्तं तीर्थङ्करमातुः, पार्श्व स्थापयति, 'ठवित्ता' स्थापयित्वा 'तित्थयपरिरूवगं पडिसाहरइ' तीर्थङ्करप्रतिरूपकं तीर्थङ्करप्रतिविम्ब प्रतिसंहरति 'पडिसाहरित्ता' सक्के चउरासीईए सामाणिअसाहस्सीहिं जाव अण्णेहिं अ भवणवहवाणमंतरजोइसवेमाणिएहिं देवेहिं देवीहि अ सद्धिं संपरिवुडे सव्विड्डीए जाव णाइअरवेणं ताए उक्किट्ठाए जेणेव भगवओ तित्थयरस्स जम्मण जयरे जेणेव जम्मणभवणे जेणेव तित्थयरमाया तेणेव उवागच्छइ' इसके बाद वह शक ८४ हजार सामानिक देवों से एवं यावत् अन्य भवनपति वानव्यन्तर एवं ज्योतिष्क देवों से और देवियों से घिरा हुआ होकर अपनी पूर्ण ऋद्धि के साथ साथ यावत् बाजों की तुमुल ध्वनि पुरस्सर उस उत्कृष्टादि विशेषणों वाली गति से चलता हुआ जहां भगवान तीर्थ कर का जन्म नगर था और उसमें भी जहां तीर्थकर की माता थी वहां आया उवागच्छित्ता भगवं तित्थयरं माऊए पासे ठवेइ ठवित्ता तित्थयरपडिरूवगं पडिसाहरई' वहां आकर के उसने भगवान् तीर्थंकर को माता के पास रख दिया और जो तीर्थंकर के अनुरूप दूसरा रूप बनाकर उनके पास सायमा x धार ४२२ भनी सोमे २wी. 'तएणं से सक्के चउरासीए समाणिअ साहस्सीहिं जाव अण्णेहि अ भवणवइवाणमंतर जोइस वेमाणिएहिं देवेहि देवीहिअ सद्धि संपरिवुडे सव्विड्डीए जाव णाइअरवेणं ताए उक्किट्ठाए जेणेव भगवओ तित्थयरस्स जम्मणणयरे जेणेव जम्मणभवणे जेणेव तित्थयरमाया तेणेव उवागच्छई' त्या२ मा ते શક્ર ૮૪ હજાર સામાનિક દેથી તેમજ યાવત્ અન્ય ભવનપતિ વાનર્થાતર તથા તિષ્ક દેથી અને દેવીએથી આવૃત થઈને પિતાની પૂર્ણ અદ્ધિની સાથે-સાથે યાવત્ વાઘોની તુમુલ ધ્વનિ પુરસ્સર તે ઉત્કૃષ્ટાદિ વિશેષણવાળી ગતિથી ચાલતે-ચાલકે જ્યાં ભગવાન તીર્થકરનું જન્મ નગર હતું અને તેમાં પણ જ્યાં તીર્થકરના માતાશ્રી હતાં ત્યાં આવ્યું. 'उवागच्छित्ता भगवं तित्थयरं माऊए पासे ठवेइ ठवित्ता तित्थयरपडिरूवगं पडिसाहरह'त्यो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy