SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे इव मणिरत्नस्तूपिकाकः विकसितशतपत्रपुण्डरीकतिलकरत्नार्द्धचन्द्रचित्रः नानामणिमयदामालकृतः अन्तर्बहिश्च श्लक्ष्णवज्रतपनीयरुचिरवालुका प्रस्तुतः सुखस्पर्शः सश्रीकरूपः प्रासादीयः यावत् प्रतिरूपः, तस्य खलु प्रासादावतंसकस्य अन्तः बहुसमरमणीयो भूमिभागः प्रज्ञप्तः यावत् सिंहासनं सपरिवारम् , अथ केनार्थेन भदन्त ! एवमुच्यते-क्षुद्रहिमवत्कूटं २ ? गौतम ! क्षुद्रहिमवान् नामदेवः मह द्धिक यावत परिवसति, क्व खलु भदन्त ! क्षुद्रहिमवगि रिकुमारस्य देवस्य क्षुद्रहिमवती नाम राजधानी प्रज्ञप्ता ?, गौतम ! क्षुद्रहिमवत्कूटस्य दक्षिणेन तिर्यगसंख्येयान् द्वीपसमुद्रान् व्यतिव्रज्य अन्यं जम्बूद्वीपं द्वीपं दक्षिणेन द्वादश योजनसहस्राणि अवगाह्य अत्र खलु क्षुद्रहिमवतो गिरिकुमारस्य देवस्य क्षुद्रहिमवती नाम राजधानी प्रज्ञप्ता, द्वादशयोजनसहस्राणि आयामविष्कम्मेण एवं विजयराजधानी सदृशी भणितव्या, एवमवशेषाणामपि कूटानां वक्तव्यता नेतव्या, ओयामविष्कम्भ-परिक्षेप प्रासाद. देवताः सिंहासनपरिवारः अर्थश्च देवानां च राजधान्यो नेतव्याः, चतुषु देवाः क्षुद्रहिमवद १ भरत २ हैमवत ३ वैश्रवणकूटेषु४ शेषेषु देवताः, अथ केनार्थेन भदन्त ! एवमुच्यते क्षुद्रहिम वान् वर्षधरपर्वतः १२, गौतम ! महाहिमवद्वर्षधर पर्वतं प्रणिधाय आयामोच्चत्वोद्वेध विष्कम्भ. परिक्षेपं प्रतीत्य ईषत्क्षुद्रतरक एव हूस्वतरक एष नीवतरक एव क्षुद्रहिमवांश्चात्र देवो महद्धिको यावत् पल्योपमस्थितिकः परिवसति, स एतेनार्थेन गौतम ! एवमुच्यते क्षुद्रहिमवान् वर्षधर पर्वतः २ अदुत्तरम् अथ च खलु गौतम ! क्षुद्रहिमवत : शाश्वतं नामधेयं प्रज्ञाम् यद् न कदा चिद् नाऽऽसीत् ॥ सू ० ७॥ टीका-'चुल्लहिमवंते णं' इत्यादि । 'चुलहिमवंते णं भंते ! वासहरपचए कह कूड। पण्णत्ता' क्षुद्रहिमवति खलु भदन्त । वर्षधरपर्वते कतिकूटानि प्रज्ञतानि इति गौतमस्य प्रश्नः 'चुल्लहिमवंते णं भंते ! बासहरपव्यए कइ कूडा पण्णत्ता' । टीकार्थ-इस सूत्र द्वारा सूत्रकार हिमवंत पर्वत पर कितने कूट हैं ? इस बात को प्रकट कर रहे हैं-(चुल्लहिमवंते णं भंते ! वासहरपव्यए कइ कूडा प.) इसमे गौतमस्वामी ने प्रभु से ऐसा पूछा है-हे भदन्त ! क्षुद्रहिमवत् वर्षधर पर्वत पर कितने कूट कहे गये हैं ? उत्तर में प्रभुने कहा है--(गोयमा ! इक्कारस कूडा प. हे गौतम ! ११ कूट कहे गये हैं (तं जहा सिद्धाययणकूडे १, क्षुल्लहिमवंतकूडे 'चुल्लहिमवंते णं भंते ! वासहरपव्यए कइकूडा पण्णत्ता इत्यादि' ટીકાથે- એ સૂત્ર દ્વારા સૂત્રકાર હિમવંત પર્વત ઉપર કડલા કૂટો આવેલા છે, એ वात २५ट ४२ छ-'चुल्लहिमवंतेणं भंते ! वासहरपधए कइ कडा प.' समां गौतम સ્વામીએ પ્રભુને એવી રીતે પ્રશ્ન કર્યો છે-કે હે દંત હિમવત્ વર્ષધર પર્વત ઉપર ४ाटो ४ामा मासा छ ? उत्तरमा प्रभु ४३ छ-'गोयमा ! इक्कारसकूडा प.' अ गौतम । ११ टो अवाम मावत छ. 'तं जहा सिद्धाययणकूडे १, क्षुल्लहिमवंत Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy