________________
प्रकाशिका टीका चतुर्थवक्षस्कारः सू० ७ क्षुद्रहिमवत्पर्वतोपरितनकूटस्वरूपम् हेमवय३ वेसमगकुडेसुर सेसेसु देवयाओ, से केणतुणं भंते ! एवं वुच्चइ चुल्लहिमस्यासहरपवए ? २, गोयमा ! महाहिमवयवासहरपव्वयं पणिहाय आयामुच्चत्तुम्वेहविक्खंभपरिक्खेवं पडुच्च ईसिं खुड्डतराए चेव हस्ततराए चे णीयतराए चेत्र, चुल्लहिमवंते य इत्थ देवे महिड्डिए जाव पलिओवमटिइए परिवसइ, से एएगणं गोयमा ! एवं वुच्चइचुल्ल हिमनए वासहरगठवए २, अदुत्तरं च गोयना ! चुल्लहिमवयस्स सासए णामधेज्जे पण्णने, जंण कयाइ पासी । सू० ७॥
छाया-क्षुद्रहिमवति खलु भदन्त ! वर्षधरपर्वते मतिकूटानि प्रज्ञप्तानि ? गौतम ! एकादशकूटानि प्रज्ञप्तानि, तद्यथा-सिद्धायतनकूटम् ? शुद्रदिश्वरकूटम् २ भरतकूटम् ३ इलादेवीकूटम् ४ गङ्गादेवीकूटम् ५ श्रीकूटम् ६ रोहिगांशाकूटम् ७ सिन्धु देवीकूटम् मुरादेवीकूटम्९ हैमवतकटम् १० वैश्रवणटम् ११।
क्व खलु भदन्त ! शुद्राहिमवति वर्षधरपर्वते सिद्धायतनकूट नामकूटं प्रज्ञप्तम् ? गौतम ! पौरस्त्यलयणसमुद्रस्प पश्चिमेन शुद्रहिमवत्कूटस्य पौरस्त्न अत्र घलु सिद्धायतनकूटं नाम कूट प्रज्ञप्तम् , पश्च योजनशतानि ऊर्ध्वमुच्चत्वेन मूले पञ्च योजनशतानि विष्कम्भेण मध्ये त्रीणि च पश्च सप्ततानियोजनशतानि विष्कम्भेण उपरि अर्धेतृतीयानि योजनशतानि विष्कम्भेण, मृले एकं योजनसहस्रं पञ्च च एकाशीतानि योजनशतानि किञ्चिद्विशेषाधिकानि परिक्षेपण मध्ये एक योजनसहस्रम् एकं च पडशीनं योजनशतं किञ्चिद्विशेषोनं परिक्षेवेण उपरि सप्तरकनवतानि योजनशतानि किञ्चिद्विशेषोनानि परिक्षेपेण, मूले विस्तीर्ण, मध्ये संक्षिप्तम् , उपरि तनुकम् , गोपुच्छ संस्थानसंस्थितं सर्वरत्नमयम् अच्छम् , तत् खलु एकया पद्मवरवेदि. कया एकेन च वनषण्डेन सर्वतः समन्तात् संपरिक्षिप्तम् , सिद्धायतनस्य कूटस्य खलु उपरि बहुसमरमणीयो भूमिभागः प्रज्ञप्ता, यावत् तस्य खलु बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागः अत्र खलु महदे सिद्धायतनं प्रज्ञप्त, पचाशतं योजनानि विष्कम्भेण पदत्रिशतं योजनानि ऊर्ध्वपुच्चत्वेन यावत् जिनप्रतिमा वर्णको भणितव्यः।
क्व खलु भदन्त । क्षुद्रहिमवति वर्षधरपर्वते क्षुद्रहिमव कूटं नामकूटं प्रज्ञप्तम् ? गौतम ! भरतकूटस्य पौरस्त्येन सिद्धायतनकूटस्य पश्चिमेन, अब खलु क्षुद्रहिमवति वषेधरपर्वते क्षुद्र. हिमवत्कूटं नाम कूटं प्रज्ञप्तम् , एवं य एव सिद्धायतनकूटस्य उच्चत्वविष्कम्भ परिक्षेपो यावत् बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागः, अत्र खलु महान् एकः प्रासादावतंसका प्रज्ञप्तः, द्वापष्टिं योजनानि अर्द्ध योजनं च उच्चत्वेन, एकत्रिंशतं योजनानि क्रोशं च विष्कम्भेण अभ्युद्गतोच्छित प्रहसित इव विविधमणिरत्नभक्तिचित्रः वातोश्रुतविजयवैजयन्तीपताकाच्छनातिच्छत्रकलितः तुङ्गः गगनतलमभिलङ्घयच्छिखरः जालान्तररत्नपञ्जरोन्मीलित
ज०९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org