SearchBrowseAboutContactDonate
Page Preview
Page 715
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रप्तिसूत्र अप्येकका: उत्पातनिपातम् तत्र उत्पातः, आकाशे उत्पतनम् निपातः, आकाशात् अवपतनम् उत्पातपूर्वो निपातो यस्मिन् तत् तथाभूतम् एवम् 'निवय उप्पयं' निपातोत्पातम् निपात. पूर्वउत्पातो यस्मिन् तत् तथाभूतम् 'संकुप्रासारिअं' संकुचितप्रसारितहस्तपादयोः संको. चनेन संकुचितं तयोः प्रसारणेन प्रसारितम् अभिनयरहितं यत्तथाभूतम् 'जाव भंतसंभंत णाम' यावत् भ्रान्तसम्भ्रान्तकम् अत्र व्याख्यानम् अनन्तरोक्तैवात्रिंशत्तमनाटके यथा व्याख्यातं तथैव बोध्यम् अत्र-यावत्पदात् 'रिआरिअं' इति ग्राह्यम् तत्र 'रिअं गमनं रगभूमेनिष्क्रमणम् 'आरिअं' पुनस्तत्रागमन मिति 'दिव्वं नट्टविहिं उपदंसंतीति' दिव्यं नाटय विधिमुपदर्शयन्तीति इदं च पूर्वोक्तचतुर्विधद्वात्रिंश द्विधनाटयेभ्यो विलक्षणं सर्वाभिनयशून्यं गात्रविक्षेपमात्रं विवाहाभ्युदयादौ उपयोगिनतनम् भरतादिसङ्गोतेषु नृत्तमित्युक्तम्, यथोक्तमेव नाटयम् प्रकारद्वयेन संग्रहीतुमाह-'अप्पेगइया तंडवेति, अप्पेगइया लासेंतित्ति' अप्येककाः ताण्डवन्ति दिव्वं नट्टविहिं उवदंसन्तीति' अब सूत्रकारने यहां ऐसा प्रकट किया है कि अभि नय शून्य भी नाटक होते हैं-ये नाटक भी कितनेक देवों ने किये-इन नाटकों में उत्पात निपात-आकाश में उडना और फिर वहां से नीचे उतरना होता है इस तरह उत्पात निपात रूप खेलकूद के काम कितनेक देवों ने किये, कितनेक देवों ने पहिले नीचे गिरना और बादमें ऊपर की ओर उछलना ये काम किये कितने देवों ने अपने २ हाथपैरों को मनमाना पसारने का काम किया और फिर उनका संकोच करने का काम किया कितनेक देवों ने इधर उधर घूमना आदि रूप कार्य किया यहां यावत्पद से 'रिआरिअं' रङ्गभूमि से बाहर आना और फिर उसमें प्रवेशकरना इस रूप जो रिअ और अरिअ है उसका ग्रहण हुआ है। इस तरह से वहां उन सब देवों ने 'दिव्वं नट्टविहिं उवदंसन्तीति' दिव्य नाट्य विधिका प्रदर्शन किया 'अप्पेगइआ तंडवेंति, अप्पेगहा लासेंति' कितनेक 'अप्पेगइया उप्पयनिवयं निवयउप्पयं संकुचिअपस.रिअं जाव भंतसमंतणामं दिव्वं नट्टविहिं उवदंसन्तीति' वे सूत्रधारे मही 20 प्रमाणे २१टता ४२री छ , अनि નય શૂન્ય ગણુ નાટક હોય છે. એ પ્રકારના નાટકો પણ દેએ ભજવ્યાં હતા. એ નાટ. કેમાં ઉત્પાત નિપાત, આકાશમાં ઉડવું અને પછી ત્યાંથી નીચે ઉતરવું હોય છે. આ પ્રણુણે ઉત્પાત, નિપાત રૂપ ખેલ કૂદ નાટકે કેટલાંક દેએ. કર્યા કેટલાક દેએ પહેલાં નીચે પડવું અને ત્યાર બાદ ઉપરની તરફ ઉછળવું, એવા અભિનય કર્યો. કેટલાક દેએ પિતપતાના હાથ–પગેને યથે છ રૂપમાં પ્રસ્ત કર્યા. અને પછી તેમને સંકુચિત કરવા રૂપ અભિનયે કર્યા. કેટલાક દેએ આમ-તેમ ફરવું વગેરે રૂપ य' यु. सही यावत् ५४थी 'रिआरिअं' २॥ भूमिमांथा महा२ २१ भने पछी તેમાં પ્રવેશ કરવું એ રૂપમાં જે રિઅ અને અરિઆ છે તેનું ગ્રહણ થયું છે. આ પ્રમાણે त्यो मा हेवाये 'दिव्वं नट्टविहिं उबदसंतीति' ६०य नाट्य विपिनु प्रशन यु" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy