SearchBrowseAboutContactDonate
Page Preview
Page 694
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः रु. १० अच्युतेन्द्रकृताभिषेकसामग्रीसंग्रहणम् ६९५ 'गिण्हित्ता' गृहीत्वा 'एगओ मिलंति' इतस्ततो विप्रकीर्णा आभियोगिका देवा एकत्र मिलन्ति 'मिलित्ता' मिलित्वा 'जेणेव सामी तेणेव उवागच्छंति' यत्रैव स्वामी अच्युतः, तत्रैव उपागच्छन्ति 'उवागच्छित्ता' उपागत्य 'महत्थं जाव तित्थयराभिसे अं उववें तित्ति महार्थ यावत तीर्थकराभिषेकम् तीर्थकराभिषेकयोग्यं क्षीरोदकाधुपस्करणम् उपस्थापयन्ति उपनयन्ति, अच्युतेन्द्रस्य समीपस्थितं कुर्वन्तीत्यर्थ: अत्र यारत् पदात् महार्घ महाई विपुलमिति पदत्रयी ग्राह्या एषामर्थस्तु पूर्वे द्रष्टव्यः इति ॥ सू०९॥ ___ अथ अच्चुतेन्द्रो यत्कृतवान् तदाह-'तएणं से अच्चुए' इत्यादि मूलम्-'तएणं से अच्चुए देविदे दसहि सामाणिअसहस्सीहि तायत्तीसएहिं चउहिं लोगपालेहिं तिहिं परिसाहि सत्तहिं अणिएहिं सत्तहिं अणिआहिवईहिं सत्तालसाए आयरक्खदेवसाहस्सीहि सद्धिं संपरिखुडे तेहिं सामाणिएहिं विउविएहिं अ वरकमलपइटाणेहिं सुरभिवरवारिपरिपुरणेहिं चंदणकयच्चाएहिं आविद्धकंठेगुणेहिं पउमुप्पलपिहाणेहिं करयल सुकुमार परिग्गहिएहिं अटुसहस्सेणं सोवणियाणं कलसाणं जाव असइस्सेणं भोमेजाणं जाव सम्वोदएहिं सब्बमट्टि आहिं सतुवरेहिं जाव सव्वोसहिसिद्धत्थएहिं सव्विड्डीए जाव रवेणं महया महया तित्थयराभिसेएणं अभिसिंचइ तएणं सामिस्स महयामहयाअभिसेयसि वट्टमाणंसि इंदाईआ देवा छत्तचामरधूब कडुच्छ्रअ पुप्फगंध जाव हत्थगया हट्टतुट्ट जाव वजसूलपाणी पुरओ चिटुंति पंजलिउडा इति पदार्थों को द्रहों में से उत्पलादिकों को कर्मक्षेत्रों में से मागधादि तीर्थो के जलको एवं मृत्तिका को एवं नदियों में से उनके उभयतटों की मिट्टीको लिया इस प्रकार से अभिषेक योग्य सब प्रकार की साधन सामग्री लेकर वे इधर उधर फैले हुए देव एक स्थान पर आकरके इकट्टे हो गये और मिलकर फिर वे सबके सब जहां अपना स्वामी था वहां पर गये वहां जाकर उन्हों ने वह तीर्थंकर के अभि. षेक योग्य लाई हुई समग्र सामग्री अपने स्वामी अच्युतेन्द्र की समक्ष रखदी॥९॥ દ્રોમાંથી ત્યાંનું પાણી, પર્વતેમાંથી, તુવરાદિક સર્વ પ્રકારના ઔષધીય પદાર્થો, કહેમાંથી ઉત્પલાદિકે, કર્મક્ષેત્રમાંથી માગધાદિ તીર્થોનું પાણી તેમજ મૃત્તિકા તથા નદીઓ માંથી તેમના ઉભય તટેની મૃત્તિકા આ પ્રમાણે બધાં પદાર્થો લીધાં. આ પ્રમાણે અભિષેક ગ્ય સર્વ પ્રકારની સાધન-સામગ્રી લઈને તેઓ આમ-તેમ વિખરાયેલા દે એક સ્થાન ઉપર આવીને એકત્ર થયા અને એકત્ર થઈને તેમણે તે તીર્થકરના અભિષેક એગ્ય એકત્ર કરેલી બધી સામગ્રી પોતાના સ્વામી અય્યતેન્દ્રની સામે મૂકી દીધી. ૯ છે Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy