________________
प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. ९ अच्युतेन्द्रकृताभिषेकसामग्रीसंग्रहणम् १९ याणं' रूप्यमयानाम् कलशानां अष्टसहस्रम् 'मणिमयाणं' मणियानां कलशानाम् विकुर्वन्ति तथा 'सुवण्णरुप्पमयाणं' सुवर्णरूप्यमयानां 'मुवण्णरूप्पमणिमयाणं' अष्टसहस्रं सुवर्णरूप्यमणिमयावनां सुवर्ण मणिमयानां रूप्यमणिमयानां सुवर्णरूप्यमणिमयानाम् घटानां (विकुर्वन्ति) अत्र सुवर्णमणिमयानां घटानामष्टस:तथा सुवर्णरूप्यमयानां कलशानामष्टसहस्रं तथा रूप्यमणिमयानां कलशानामष्टसहस्रम् तथा सुवर्णरूप्यमणिमयाना कलशानामष्टसह विकवन्तीर्थः । 'अट्ठसहस्सं भोमेज्जाणं' अष्टसहस्राणि भौमेयकानां मृत्तिकानिर्मितघटानां 'अट्ठसहस्सं चंदणकलसाणं' अष्ट सहस्राणि चन्दनकलशानां चन्दनकाष्टनिमितानां माङ्गल्य सूचकचन्दन मिश्रघटानामित्यर्थः ‘एवं भिंगाराणं' एवं भृङ्गाराणाम् एवं सर्वत्राष्टसहस्राणि ज्ञातव्यानि (झारीति भाषाप्रसिद्धानाम् 'आयंसाणं' आदर्शानाम् दर्पणानाम् 'थालाणंपाईणं सुपइगाणं' स्थालीनां पात्रीणां सुप्रतिष्ठकानाम् पात्रविशेषाणाम् 'चित्ताणं रयणकरंडगाणं वायकरगाणं पुप्फचंगेरीणं' चित्राणाम् रत्नकरण्डानां रत्नाधारभूतमञ्जूषानाम् 'वातकरकाणां बहिः स्थितानां मध्ये जलशून्यानाम् करकाणां जलपात्राणामित्यर्थः पुष्पचङ्गरीणाम् अष्टसहस्राणि प्रत्येकम् विकुर्वन्ति 'एवं जहा सूरियाभस्स सम्वचंगेरीओ सव्व पडलगाई विसेसिअतराई भाणियब्वाई' एवम् उक्तरीत्या यथा सूरियाभस्य राजप्रश्नीये सुवर्णरुप्यमयकलशों की, १००८ 'सुवर्णमणिमयाणं' सुवर्णमणिमयकलशों की, १००८ 'रुप्पमणिमयाण' रुप्पमणिमयकलशों की १००८ 'सुवण्णरुप्पमणिमयाणं सुवर्णरुप्यपमणिमयकलशों की 'अट्ठसहस्सं भोमिज्जाणं' १००८ मिट्टी के कलशों की, 'अट्ठसहस्सं चंदण कलसाणं' १००८ चन्दन के कलशों की 'एवं भिंगाराणं आयंसाणं' १००८ झारियों की, १००८ दर्पणों की, 'थालाणं' १००८ थालो की 'पाईणं' १००८ पात्रियों की, 'सुपईडगाणं' सुप्रतिष्ठकों 'आधारविशेषों की 'चित्ताणं' १००८ चित्रों की, 'रयणकरंडगाणं' १००८ रत्नकरण्डकों की 'वायकरगाणं' १००८ वातकरकों की 'पुप्फचंगेरीगं' १००८. पुष्पचंगेरिकाओं की, विकुर्वगा की 'जहा सूरियाभस्स सम्बचंगेरीओ सधपटलगाइं विसेसिअतराई भाणिअव्वाइं सीहासणछत्त-चामरतेल्लप्समुग्ग जाव सरिसव समुग्गा तालिअंटा ४शानी १००८ 'सुवण्णमणिमया' सुवर्ष भराभय ४ानी, १००८ 'रूप्पमणिमयाणं' ३५ मणिमय ४ानी, १००८ 'सुवण्णरुप्पमणिमयाणं' सुवर्थ३५य मणिभय ४शानी 'अट्ट सहस्सं भोमेज्जाणं' १००८ माटीना शानी 'अट्ठ सहस्सं चंदणकलसाणं' १००८ यहनना शानी ‘एवं भिंगाराणं आयंसाणं' १००८ आशयनी, १००८ पानी, 'थालाणं' १००८ थाणानी पाईणं' १००८ पात्रीसानी, 'सुपईट्ठगाणं' १००८ सुप्रतिष्ठानी माधार विशेषानी, 'चित्ताणं' १००८ चित्रानी, “रयणकरडगाणं' १००८ २- ४२४१३नी 'वायकरगाण' १००८ पात ४२३नी 'पुप्फचंगेरीणं' १००८ ०५ गरिमानी वि। ४ी. 'जहा सूरियाभरस सब चंगेनीमओ सब्ब पडलगाई पिसे सिमतराई भाणिअब्बाई
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org