________________
प्रकाशिका टीका-पञ्चमवक्षस्कारः सू० ८ चमरेन्द्रभवनवासिनां निरूपणम् मजुस्वरा घण्टा 'दिसाणं मंजुघोसा' दिशाम् दिक्कुमाराणाम् मजुघोषा घण्टा 'उदहीणं मुस्सरा' उदधीनाम् उदधिकुमाराणाम् सुस्वरा घण्टा 'दीवाणं महुरस्सरा' द्वीपानां द्वीपकुमाराणां मधुरस्वरा घण्टा 'वाऊणं णंदिस्सरा' वायूनां वायुकुमाराणां नन्दि स्वरा घण्टा 'थणिआ णं णंदिघोसा' स्तनितानां स्तनितकुमाराणं नंदिघोषा घण्टा एषामेवोतानुक्तसामानिक संग्रहार्थम् गाथामाह-'चउसट्ठी सही खलु छच्च सहस्साउ असुरवजाणं' सामाणिआउ एए चउरगुणा आयरक्खाउ ॥१॥ चतुष्षष्टिः षष्टिः खलु षट् च सहस्राणि असुस्वर्जानां सामानिकाच एते चतुर्गुणाः आत्मरक्षकाः॥१॥ तत्र चतुप्पष्टिश्चमरेन्द्रस्य, षष्टिबलीन्द्रस्य खलु 'निश्चये षट् सहस्राणि, अमुरवर्जानां धरणेन्द्रादीनामष्टादश भवनवासीन्द्रा. णाम्-सामानिकाः, च पुनरर्थे भिन्नक्रमे तेन एते सामानिकाः, चतुर्गुणाः, पुनरात्मरक्षकाः भवन्ति ॥१। 'दाहिणील्लाणं पायत्ताणीआहिवई भदसेगो उत्तरिल्लाणं दक्खोत्ति' दाक्षिणात्यानां चमरेन्द्रवर्जितानां भवनपतीन्द्राणां भद्रसेन: पदात्यनीकाधिपतिः, औतराहाणां बलिवर्जितानां दक्षो नाम पदात्यनीकाधिपतिः । अथ व्यन्तरेन्द्रज्योतिष्केन्द्राः 'बाणमंतर' कुमारों की घंटा सुस्वरा नामकी है दीपकुमारों की घंटा मधुरस्वरा नामकी है वायुकुमारों की घंटा नन्दिघोषा नामकी है इन्हीं के सामानिक देवों को संग्रह करके प्रकट करनेवाली यह गाथा सूत्रकार ने कही है-चमर के सामानिक देवों की संख्या ६४ हजार है बलीन्द्र के सामानिक देवों की संख्या ६० हजार है धरणेन्द्र के सामानिक देवों की संख्या ६ हजार है इसी तरह ६ हजार असुरवर्ज धरणेन्द्रादि १८ भवनवासीन्द्रों के सामानिक देव हैं तथा इनके आत्मरक्षक देव सामानिक देवों से चौगुने हैं । 'दाहिणिल्लाणं पायत्ताणियाहिवाई भद्दसेणो उत्तरिल्ला णं दक्खोत्ति' दक्षिणदिग्यता चमरेन्द्रवर्जित भवनपतीन्द्रों का पदात्यनीकाधिपति भद्रसेन है तथा उत्तर दिग्वीं बलिवर्जित भवन पतीन्द्रों का पदात्यनीकाधिपति दक्ष है यद्यपि घंटादिकों का कथन पहिले अपने अपने प्रकरण में आए हुए सूत्रों द्वारा कहा जा चुका है फिर भी દિકુમારની ઘંટા મંજુઘેલા છે. ઉદધિકુમારની ઘંટા સુરવર નામક છે. દ્વીપકુમારની ઘંટા મધુર સ્વરા નામક છે. વાયુકુમારોનીઘંટા નંદિઘષા નામક છે. એમના જ સામાનિક દેવેન સંગ્રહ કરીને પ્રકટ કરનારી આ ગાથા સૂત્રકારે કહી છે–ચમરના સામાનિક દેવેની સંધ્યા ૬૪ હજાર છે. બલીન્દ્રના સામાનિક દેવોની સંખ્યા ૬૦ હજાર છે. ધરણેન્દ્રના સામાનિક દેવેની સંખ્યા ૬ હજાર છે. આ પ્રમાણે ૬ હજાર અસુરવ ધરણેન્દ્રાદિ ૧૮ ભવન વાસીન્દ્રોના સામાનિક દેવે છે તેમજ એમના આતમરક્ષક દેવે સામાનિક દેવે કરતાં यार गए। छे. 'दाहिजिल्लाणं पायत्ताणीआहिवई भद सेणो उत्तरिल्लाणं दक्खोत्ति' क्षिय દિગ્ગત અમરેન્દ્ર વર્જિત ભવનપતીન્દ્રોને પદત્યની કાધિપતિ ભદ્રસેન છે. તથા ઉત્તર દિગ્ગત બલિ વર્જિત ભવનપતીન્દ્રોને પદાયની કાધિપતિ દક્ષ છે. જો કે ઘંટાદિક નું કથન પહેલાં પિત–પિતાના પ્રકરણમાં આવેલાં સૂત્રો વડે કહેવામાં આવેલું છે તે સમુદાય વાકયમાં
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org