________________
६८०
जम्बूद्धोपप्राप्तिसूत्रे इज्जाई जोयणप्तयाई' महेन्द्रध्वजोऽत्तीयानि योजनशतानि सार्द्धद्विशनयोजनानि उच्च इत्यर्थः, अथ अवशिष्ट भवनवासीन्द्र वक्तव्यताम् अस्यातिदेशेनाह-'एवं' इत्यादि 'एवं असुरिंद वज्जिाणं भवणवासिइंदाणं' एवमसुरेन्द्रवजिवानां भवनवासीन्द्राणाम् एवं धरणेन्द्रन्यायेन असुरेन्द्राभ्यां चमरवासीन्द्राभ्यां वर्जितानां भवनवासीन्द्राणाम् भूतानन्दादीनां वक्तव्यता ज्ञातव्या 'णवर' नवरम् अयं विशेषः 'असुराणं ओघस्सरा घंटा' असुराणाम् असुरकुमाराणाम् ओघस्वरा घण्टा 'णागाणं मेघस्सरा' नागानां नागकुमाराणां मेघस्वरा 'सुबण्णाणं हंसस्प्तरा' सुवर्णानां गरुडकुमाराणां घण्टा हंसस्वरा घण्टा 'विज्जू णं कोंचस्सरा' विद्युतां विद्युत्कुमाराणां क्रौंचस्वरा घण्टा अग्गीणं मंजुस्सरा' अग्नीनाम् अग्निकुमाराणाम् मेघस्वर नामकी घंटा थी पदात्यनीकाधिपति का नाम भद्रसेन था २५ हजार योजन प्रमाण विस्तार वाला इसका यान विमान था इसकी महेन्द्र ध्वजा २५० योजन की ऊंची थी 'एवमसुरिंदवज्जियाणं भवणवासिइंदाणं, णवरं असुराणं ओघस्सरा घण्टा णागाणं मेघस्सरा सुवण्णागं हंसस्सरा, विज्जूणं कोंचस्सरा, अग्गीणं मंजुस्तरा दिसाणं मंजुघोसा, उदहीणं सुस्सरा, दीवाणं महुरस्सरा, वाऊणं णंदिस्सरा, थणियाणं णंदिघोसा, चउसट्ठी खलु छच्च सहस्सा उ असुरवजाणं ! सामाणिआ उ एए चउग्गुणा आयरक्खाउ ॥१॥ इसी तरह से धरणेन्द्र की वक्तव्यता के अनुसार असुरेन्द्रों-चमर और बलीन्द्र को छोडकर भवनवासीन्द्रों के-भूतानन्दादिकों के सन्बन्ध की भी वक्तव्यता जाननी चाहिये । अन्तर केवल इतना ही है कि असुरकुमारों की घंटा ओघस्वरा नामकी नागकुमारों की घंटा मेघस्वरा नाम की है सुपर्ण कुमारों की घंटा हंसस्वरा नामकी है विद्युत्कुमारों की घंटा क्रौञ्चस्वरा नामकी है अग्निकुमारों की घंटा 'मंजुस्वरा नामकी है दिक्कुमारों की घंटा मंजुघोषा नामकी है उदधि
આત્મરક્ષક દેથી યુક્ત થઈને આવ્યો. એની મેઘસ્વર નામની ઘંટા હતી. પદાયનીકાધિપતિનું નામ ભદ્રસેન હતું. ૨૫ હજાર જન પ્રમાણ વિસ્તારવાળું એનું યાન-વિમાન હતું. આની भडन्द्र am २५० यौन रही थी ती. 'एव मसुरिंदवज्जियाणं भवणवासिइंदाणं णवर असुरोणं ओघस्सरा घण्टा णागाणं मेंघस्सरा सुवण्णाणं हंसस्सरा, विज्जूणं कोंचस्सरा, अग्गीणं मंजुरस्सरा दिसणं मंजुघोसा, उदहीणं सुस्सरा, दीवाणं महुरस्सरा, वाऊणं णंदिस्सरा, थणियाणं दिघोसा, चउसट्ठी खलु छच्च सरस्सा उ असुरवज्जाणे सामाणिआ उ एए चउग्गुणा आयरक्खाउ ॥ १ ॥' 241 प्रमाणे ४ घणेन्द्रनी तव्यता भुस मसुरेन्द्रोચિમર અને બલીન્દ્રોને બાદ કરીને ભવનવાસીન્દ્રોના–ભૂતાનન્દાદિકના વિશેની વક્તવ્યતા જાણવી જોઈએ. તફાવત ફક્ત આટલે જ છે કે અસુરકુમારોની ઘંટા એ ઘસ્વરા નામક છે અને નાગકુમારની ઘંટા મેઘસ્વરા નામક છે. સુપર્ણકુમની ઘંટા હંસ સ્વરા નામક છે. વિધકુમારની ઘંટા ક્રૌંચસ્વરા નામક છે. અગ્નિકુમારની ઘંટા મંજુવરા નામક છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org