________________
प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. ६ यानादि निष्पन्ननन्तरीयशककर्तव्यनिरूपणम् ६५७
'उवागच्छित्ता' उपागत्य 'भगवओ तित्थयरस्स जम्मणभवणं तेणं दिवेणं तिक्खुत्तो भायाहिणपयाहि णं करेइ' भगवतस्तीर्थकरस्य जन्मभवनं तेन दिव्येन यानविमानेन त्रि: कृष:-वारत्रयम् आदक्षिणप्रदक्षिणं करोति सः शक्रः 'करित्ता' कृत्वा भगवओ तित्थयरस्स जम्मणभवणस्स उत्तरपुरथिमे दिसीभागे चउरंगुलमसंपत्तं धरणियले तं दिव्वं जाणविमाणं ठवेइ' भगातस्तीर्थकरस्य जन्मभवनस्य उत्तरपौरस्त्ये दिग्भागे ईशानकोणे चतुरङ्गुलमसंप्राप्तम् धरणितले तं दिव्यं यानविमानं स्थापयति 'ठवित्ता स्थापयित्वा 'अट्टहिं अग्गमहिसीहिं दोहि अणिएहिं गंधब्याणिएण य गट्टाणीएण य सद्धिं ताओ दिवाओ जाणविमाणागे कि जम्बूद्वीप के बराबर था कम कर दिया इस तरह सबका संकोच करता २ यावत् वह जहां पर जम्बूद्वीप नामका द्वीप था और उसमें भी जहां पर भरत. क्षेत्र था और उसमें भी जहां पर भगवान् के जन्म का नगर था और उसमें भी जहां पर भगवान् तीर्थकर का जन्म भवन था वहां पर आया। यहां पर इस यावत् शब्द से 'जेणेव जंबुद्दीवे दीवे जेणेव भरहे वासे इन पदों का ग्रहण हुआ है 'उवागच्छित्ता' आकर के 'भगवओ तित्थयरस्स जम्मण भवणं ते णं दिव्वेणं जाणविनाणेणं तिक्खुत्तो आयाहिणं पयाहिणं करेइ' उस शक्र ने भगवान् तीर्थ कर के जन्म भवन की तीनवार उस दिव्य विमान से प्रदक्षिणा की 'करित्ता' तीन बार प्रदक्षिणा करके 'भगवओ तित्थयरस्स जम्मणभवणस्स उत्तरपुरस्थिमे दिसीभागे चउरंगुलमसंपत्तं धरणियले तं दिव्वं विमाणं ठवेई' फिर उस शक्र ने भगवान् तीर्थकर के जन्म भवन के ईशान कोने में चार अंगुल अधर जमीन पर उस दिव्य यान विमान को स्थापित करदिया 'ठवित्ता अहिं अग्गमहिसीहिं दोहिं अणीएहिं गंधव्वाणीए ण य णहाणीएण य सद्धिं ताओ વિમાન હતું, તેને સંકુચિત કરવા માટે તેણે તેના વિસ્તારને કે જે જમ્બુ દ્વીપ એટલે હવે, કમ કરી નાખ્યો. આ પ્રમાણે સર્વ રીતે સંકેચ-કર કરતે યાવતું તે જ્યાં જબુદ્વીપ નામક દ્વીપ હતો અને તેમાં પણ જ્યાં ભરત ક્ષેત્ર હતું, અને તેમાં પણ જયાં ભગવાનને જન્મ થયે તે નગર હતું. અને તેમાં પણ જ્યાં ભગવાન તીર્થકરનું જન્મ ભવન હતું ત્યાં गयो अली यावत् १५४थी 'जेणेव जंबुद्दीवे दीवे जेणेव भरहेवासे' मा ५६ सय थयां छे. 'उवागच्छित्ता' is 'भगवओ तित्थयरस्स जम्मणभवर्ण तेणं दिव्वेणं जाणविमाणेणं तिक्खुत्तो आयाहिण पयाहिणं करेई' ते श भगवान तीर्थ ४२ना भलवननी वार ते हव्य विमानथी अक्ष।। ४२१. 'करित्ता' १ वार प्रक्षिय। ४रीने 'भवगओ तित्थयरस्स जम्मणभवण स्त उत्तरपुरस्थिमे दिसीमागे चउरगुलमसंपत्तं धरणियले तं दिव्व विमाणं ठवेइ' ५छी शर्ड ભગવાન તીર્થકરના જન્મ ભવનના ઈશાન કોણમાં ચાર અંગુલ અદ્ધર જમીન ઉપર તે हिय यान-विमानने स्पापित ४यु 'ठवित्ता अहिं अगमहिसीहिं दोहि अणीएहि गंध बाणीए ण य गट्टाणीएण य सद्धिं ताओ दिव्वाओ जाणविमाणी पुरथिमिल्लेणं तिसोवाण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org