________________
६५६
जम्बूद्वीपप्रज्ञप्तिसत्र तदनंतरं च खलु बहवः आभियोगिकाः-आज्ञाकारिणो देवाश्च देव्यश्च स्वकैः कैः रूपैः, यथा स्वकर्मोपस्थितैः उत्तरवैक्रियस्वरूपैः यावच्छब्दात् स्वकैः स्वः विभवैः यथा कर्मों पस्थितैः संपत्तिभिः स्वकैःनियोगैः उपकरणैः शक्रं देवेन्द्रं देवराजं पुरतश्च मार्गतश्च पृष्ठतः पार्श्वतश्च उभयोः, यथानुपूर्त्या यथा वृद्वक्रमेण संप्रस्थिताः 'तयणंतरं च णं बहवे सोहम्म कप्पवासी देवाय देवीओय सम्बिद्धीए जाव दुरूढा समाणा मग्गओअ जाव संपद्विआ' तदनंतरं च खलु बहवः सौधर्मकल्पवासिनो देवाश्च देवश्च सर्वद्धर्या यावत् दुरूढा आरूढाः सन्तः मार्गतश्च यावत्संप्रस्थिताः, अत्र प्रथम यावत्पदात् शक्रस्य हरिनिगमेषिणं प्रति स्वाज्ञप्तिविषयकः प्रागुक्तः, संपूर्ण आलापको ग्राह्यः, तेन स्वानि स्वानि यानविमानवाहनानि आरूढाः सन्तः इत्यर्थः द्वितीय यावत्पदात् पुरतः पार्श्वतश्च शक्रस्य इति ग्राह्यम् अथ यथा सौधर्मकल्पानिर्याति तथा चाह-'तएणं' इत्यादि 'तए णं से सक्के' ततः खलु स शक्रः 'तेणं पंचाणिअपरिक्खि ते णं जाव महेदज्झएणं तेन प्रागुक्तस्वरूपेग पश्चानीकपरिक्षिप्तेन पश्चाभिः संग्रामिकैरनीकैः परिक्षिप्तेन-सर्वतः परिवृतेन .यावन्महेन्द्र यावत्पदान् पूर्वोक्तः देवरायं पुरओ य मग्गो य अहाणुयुवी' इसके बाद अनेक आभियोगिक देव और देवियां अपने अपने रूपों से अपने अपने कर्तव्य के अनुरूप उपस्थित वैक्रिय स्वरूपों से यावत् अपने २ वैभव से और अपने अपने नियोगों से युक्त हुई देवेन्द्र देवराज शक के आगे पीछे और दाई बाई ओर यथाक्रम से प्रस्थित हुई 'तयणंतरं च णं बहवे सोहम्मकप्पवासी देवाय देवीओय सव्विड्डीए जाव दुरूढा समाणा मग्गओ य जाव संपट्टिया' इनके बाद अनेक सौधर्मकल्पवासी देव एवं देवियां अपनी अपनी समस्त ऋद्धि से यान विमानादिरूप संपत्ति से युक्त हुई अपने अपने विमानों पर चढकर देवेन्द्र देवराज शक के आगे पीछे
और दाई वाईं ओर चली 'तएणं से सक्के तेगं पंचाणिय परिक्खित्तेग जाव महिंदज्झएणं पुरओ पकिड्डिज्जमाणेगं चउरासीए सामाणिय जाव परिवुडे सविडीए जाव रवेणं सोहम्मस्स कप्पस्स मज्झं मज्झे गं तं दिव्वं देवद्धिं जाव વૈક્રિય સ્વરૂપથી યાવત્ પિત–પિતાના વૈભવથી, પિત–પિતાના નિયોગથી યુક્ત થયેલાં દેવેન્દ્ર દેવરાજ શકની આગળ-પાછળ અને ડાબી અને જમણી તરફ યથા ક્રમે પ્રસ્થિત થયાં. 'तयणंतर च णं बहवे सोहम्मकप्पवासी देवाय देवीओय सव्विड्ढीए जाव दुरूढा समाणा मग्गओ य जाव संपडिया' त्या२ मा भने सोधम ४६५वासी हे मन वा पातपाताना સમસ્ત દ્વિથી સમ્પન થઈનેયાન-વિમાનાદિ ૩૫ સંપત્તિથી યુક્ત થઈને પિતપોતાના વિમાન ઉપર ચઢીને દેવેન્દ્ર દેવરાજ શકની આગળ-પાછળ અને ડાબી અને જમણી તરફ यासा सायां. 'तएणं से सक्के तेणं पंछाणियपरिक्खित्तेणं जाव महिंदज्झसएणं पुरओ पकिढिज्जमाणेणं चउरासोए सामाणिय जाव परीवुडे सव्विडूढीए जाव रवेणं सोहम्मस्स कप्पस्स मझ मज्झेणं तं दिव्य देवद्धि जाव उवदेसमाणे २ जेणेव सोहम्मरस कप्पस्स उत्तरिल्ले णिज्जाण. प्रमोदेणेव उवागच्छई' मा प्रभावशsavinारनी सेनाथी ५श्वष्टित या यात
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org