SearchBrowseAboutContactDonate
Page Preview
Page 650
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. ६ यानादि निष्यन्नानन्तरीयशक्रकर्तव्यनिरूपणम् ६५१ परिमण्डितः अलङ्कृतः सचासौ अभिरामश्चेति तथाभूतः पुनश्च कीदृशः शक्रः 'वाउ - अविजयवेजयंतीपडागा छत्ताइच्छत्तकालिए' वातो घृतविजय-वैजयन्तीपताका छत्रा तिच्छत्रकलित:-तत्र वातोद्धृताः, वायुना कंपिता या विजयसूचिका वैजयन्ती पताकाः ताभिः छ बातिच्छत्रैश्च कलितः युक्तः 'तुंगे' तुङ्गः, अत्युनतः अत एव 'गगणतनमणुलिहं तसिहरे' गगनतलमनुलिखत् शिखरः, तत्र गगनतलम्, आकाशतलमनुलिखत् संस्पृशत् शिखरम्, अग्रभागो यस्य स तथा भूतः, तथा 'जोअगसहस्तमूसिए' योजनसहस्रमुत्सतः, अन एवाह-'महइ महालए' महतिमहालयः अतिशयेन महान् 'महिंदज्झए' महेन्द्रध्वजः 'पुरओ अहाणुपुव्योए संपत्थिएत्ति' पुरतो यथानुपूर्त्या संप्रस्थितः, इति 'तयणंतरं च णं सरूवनेवत्थ परिच्छि अ सुसज्जा सव्वालंकारविभूसिआ पंचणिआ पं अणिआहिबईणो जाव संपद्विआ' तदनन्तरं च खलु स्वरूपनेपथ्य-परिकच्छितसुसज्जानि, तत्र स्वरूपं स्वकर्मानुसारि नेपथ्यं वेषः परिकच्छितः परिगृहितौ यैः, तानि तथा सुसज्जानि पूर्ण सामग्रीकतया अतिशयसजितानि सर्वालङ्कारविभूषितानि एवं भूतानि पञ्चकानीकानि पञ्चानीकाधिपतयश्च पुरतो यथानुपूया संप्रस्थितानि 'तयणंतरं च णं बहवे अभियोगिआ देवा य देवीओअ सएहि सरहिं रूवेहि जाय जिओगेहिं सब देविंदं देवरायं पुरओभ मग्गोभ अहाणुपुवीआ संपडिया' से यह अलङ्कृत था हवा से कंपित विजय वैजयन्ती से एवं पताकातिपताकाओं से-तथा छत्रातिच्छन्त्रों से यह कलित था तुंग-ऊंचा था इसका अग्रभाग आकाश से बाते कर रहा था क्योंकि यह १ हजार योजन का ऊंचा था इसी कारण यह बहुत ही अधिक महान् विशाल-था 'तयणंतरं च णं सरूव नेवत्थ परिअच्छिये सुसज्जा सव्वालंकारविभूसिया पंच आणिआ पंच आणियाहिवइणो जाव संगठिया' इसके बाद जिन्हों ने अपने कर्म के अनुरूप बेष पहिर रखा है ऐसी पांच सेनाएं पूर्ण सामग्री युक्त सज्जित किये है समस्त अलंकारों को जिन्होंने ऐसे पांच अनीकाधिपति यथाक्रम से संप्रस्थित हुए 'तयणंतरं च णं बहवे आभिओगिआ देवाय देवीओ य सएहिं सएहिं रूवेहिं जाव णिओगेहिं सक्कं देविद એ તુંગ ઊંચે હતે. એને અગ્રભાગ આકાશ તલને સ્પર્શી રહ્યો હતે. કેમકે એ એક २ ४ या तो मेथी ४ थे अतीव अधि४ महान विश sतो. 'तयणतरं च णं सरूव नेवत्थपरिअच्छिये सुसज्जा सव्वालंकारविभूसिया पंच अणि आ पंच अणियाहिवइणो जाव संपद्विया' त्या२ मा भये पोतना ४ मनु३५ ३५ पडेरी राज्य। छे, मेवी पांय સેનાએ તેમજ પૂર્ણ સામગ્રી યુક્ત સુસજિજત થઈને જેમણે સમસ્ત અલંકારો ધારણ र्या छ से पाय मनीधितिय यथाथी प्रस्थित थया. 'तयणंतर च णं बहवे आभिअगिआ देवा य देवीओ य सएहि सएहिं रूवेहि जाव णिओगेहि सम्क देविद देवराय पुरओय मग्गओ य अहाणुपुबीए' त्या२ मा मन४ मालिय४ हे। मन हेवी सस्थित થયાં એ બધાં દેવ-દેવીઓ પિત–પિતાના રૂપથી, પિત–પિતાના કર્તવ્ય મુજબ ઉપસ્થિત Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy