SearchBrowseAboutContactDonate
Page Preview
Page 632
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. ५ पालकदेवेन शक्रशानुसारेण विकुषणादिकम् ६३३ पुरस्थिमेगं एत्थ णं सक्कस्स चउरासीए सामाणियसाहस्सीणं चउरासीइ भदासणसाहस्सीओ, पुरस्थिमेणं अटण्हं अग्गमहिसीणं एवं दाहिण पुरस्थिमेणं अभितरपरिसाए दुवालसाहं देवसाहस्सीणं दाहिणेणं दाहिणेयं मज्झिमाए च उदसण्हं देवसाहस्तीणं, दाहिणपञ्चस्थिमेणं बाहिरपरिसाए सोलसण्हं देवसाहस्सीणं पञ्चत्थिमेणं सत्तण्हं अणिआहिबईणं त्ति आयरक्खदेवसाहस्तीणं एवमाई विभासिअब्ध सुरिआभगमेणं जाव पच्चप्पिणंति ति ॥सू. ५॥ ___ छाया-ततः खलु पाल को देवः शक्रेग देवेन्द्रेण देवराजेन एवमुक्तः सन् हृष्ट तुष्ट यावत् वैक्रियसमुद्घातेन समवहत्य तथैव करोति, इति तस्य खल दिव्यस्य यानविमानस्य त्रिदिशि त्रिसोपानप्रतिरूपकाः वर्णकः 'तेषां खलु प्रतिरूपकाणां पुरतः प्रत्येकं प्रत्येकं तोरणा यावत् प्रतिरूपा १ तस्थ खलु यानविमानस्य अन्तः बहुसमरमणीयो भूमिभागः स यथा नाम आलिङ्गपुष्कर इति या यावत् दीपितचर्म इति वा, अनेकशंकुकीलकसहस्रवितते, आवर्तप्रत्यावर्त श्रेणि प्रश्रेणि मुस्थित तौवस्थिकार्धमान पुष्यमा क मस्यण्डकमकरण्डकजारमार पुष्गवली पन पत्र सागरतरङ्ग वासन्तीलतापद्मलताभक्तिचित्रैः सच्छायैः सप्रभैः समरीचिकैः सोद्योतः नानाविधपश्चवर्णेः मणिभिः उपशोभितः २' तेषां खलु माणीनां वर्णों गन्धः मध्यदेशभागे प्रेक्षागृहमण्डपः अनेकस्तम्भशतसन्निविष्टे वर्णको यावत्प्रतिरूपः । तस्योल्लोका पालना भक्तिचित्रो यावत्सर्वतपनीयमयः यावत्प्रतिरूपः। तस्य खलु मण्डपस्य बहुसमरमणीयस्य बहुमध्यदेशभागे महती एका मणिपीठिका अष्ट योजनानि आयामविष्कम्भेण चत्वारि योजनानि बाहल्येन सर्वमणिमयीवर्णकः, तस्या उपरि मह देकं सिंहासनम् वर्णकः तस्योपरि महदेकं विजयदृष्यं सर्वरत्नमयम् वर्णकः, तस्य मध्यदेशभागे एको वज्रमयः अंकुशः, अत्र खलु महान् एकः कुम्भिको मुकादामः, स खलु अन्यैः तदर्द्ध चतुः प्रमाण मितैश्चतुभिरर्द्धकुम्भिकैः, मुक्तादामभिः सर्वतः समन्तात् संपरिक्षिप्तः, ते खलु दामानः तपनीयलंबूषकाः सुवर्णपत्रकमण्डिताः नानामणिरत्न विविधहाराहारोपशोभिताः समुदयाः अन्योन्यमसंप्राप्ताः पूर्वादिकैः वातैः मन्दमेजमाना एजमाना यावत् निवृत्तिकरेण शब्देन तान् प्रदेशान् आपूर्यमाणा आपूर्यमाणाः यावदतीयोपशोभमाना, उपशोभमानास्तिष्ठन्तीति, तस्य खलु सिंहासनस्य अपरोत्तरेण उत्तरेण उत्तरपौरस्त्येन भत्र खलु शक्रस्य चतुरशीतेःसामानिकसहस्राणां चतुरशीतिः भद्रासनसहस्राणि पौरस्त्येन अष्टानामग्रमहीषीणाम्, एवं दक्षिणपौरस्त्येन आभ्यन्तरपरिषदो द्वादशानां देवसहस्राणां दाक्षिणात्येन मध्यमायाः चतुर्दशानां देवसहस्राणां दक्षिणपाश्चात्येन बाह्यपरिषदः पोडशानां देवसहस्राणां पाश्चात्येन सप्तानाम् अनीकाधिपतीनाम् इति, ततः खलु तस्य सिंहा. सनस्य चतुर्दिाशे चतसूणां चतुरशीतीनामात्मरक्षकदेवसहस्राणाम् एवमादि विभाषितव्यम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy