SearchBrowseAboutContactDonate
Page Preview
Page 631
Loading...
Download File
Download File
Page Text
________________ ६३२ जम्बूद्वीपप्रज्ञप्तिसूत्र अथ शक्रज्ञप्तिस्वीकारानन्तरं यदनुतिष्ठतिस्म पालको देवस्तदाह-'तएणं से इत्यादि . मूलम्-तए णं से पालयदेवे सक्केणं देविदेणं देवरण्णा एवंवुत्ते समाणे हदृतु जाव वेउव्वियसमुग्घाएणं समोहणित्ता तहेव करेइ इति। लस्स णं दिव्वस्स जाणविमाणस्स तिदिसिं तओ तिसोवाणपडिरूवगा षण्णओ तेसिं णं पडिरूवगाणं पुरओ पत्तेयं २ तोरणा वण्णओ जाव पडिरूवा१। तस्स णं जाणविमाणस्त अंतो बहुसमरमणिज्जे भूमिभागे से जहाणामए आलिंगपुवखरेइ वा जाव दीवियचम्मेइ वा एवं अणेग संकुकीलकसहस्तक्तिते आवड पच्चापड सेढिपसेढि सुत्थिअ सोवस्थिय वद्धमाणपूसनाणवमच्छंडगमगरंडगारमारफुल्लावलीपउमपत्त सागरतरंगवसंतलयरउनलयभत्तिचित्तेहिं सच्छाएहिं सप्पभेहिं समरीइएहिं सउज्जोएहिं णाणाविह पंचत्रणेहि मणीहि उवसो भिए२ तेसिं णं मणीणं वण्णे गंधे, फासे अ भाभियव्वे जहा रायप्पसेणइज्जे । तस्स णं भूमिभागस्स बहुमज्झदेसाए पेच्छाघरमंडवे अणेगखंभसयसन्निविटे वण्णओ जाव पडिरुवे तसा उल्लोए पउमलयत्तिचिले जाव सव्व तवणिज्जमए जान पडिलवे, तस्स णं मंडवस्स बहुसमरमणिजस्स भूमिभागस्त बहुमज्झदेसभागसि महं एगा मणिपेडिया अटु जोयगाइं आयाभविक्खंभेणं चत्तारि जोयणाई बाहल्लेणं सव्वमणिमइ वण्णओ तीए उवरिं महं एगे सीहासणे वषणओ तस्सुवरि महं एगे विजयदूसे सव्वरयणानए वण्णओ तस्स मज्झदेसभाए एगे वइरामए अंकुसे एत्थ णं महं एगे कुम्भिक्के मुतादामे से णं अण्णेहिं तदधुच्चत्तप्रमाणमित्तेहिं चउहिं अद्धकुम्भिक्केहिं मुत्तादामेहि सव्वओ समंता संपरिक्खित्ते तेणं दमा तणिज्जलंबूलगा सुवण्णपय रगमंडिया णाणामणिरयणविविहहारद्धहारउक्सोभिया ससुदया ईसिं अण्णमण्णमसंपत्ता पुवाइएहिं वापहिं मंदं २ एइजसाणा जाव णिव्वुइकरेणं सद्देणं ते पएसे आपूरेमाणा २ जाव अईव उवलोभेमाणा २ विट्रति त्ति तस्स णं सीहासणस्स अवरुत्तरेणं उत्तरेणं उत्तर Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy