SearchBrowseAboutContactDonate
Page Preview
Page 629
Loading...
Download File
Download File
Page Text
________________ अम्बूद्वीपप्राप्तिसूत्र : सम्प्रति शक्रेन्द्रस्य कर्तव्यमाह-'तए णं' इत्यादि 'तए णं से सके देविंदे देवराया ते विमाणिए देवे देवीओ य अकालपरिहीणं चेव अंतियं पाउम्भवमाणे पासइ' ततः देवानां देवीनां च शक्राग्रे उपस्थितानन्तरं खलु स शक्रो देवेन्द्रो देवराजस्तान् बहून् वैमानिकान् देवान् देवींश्च अकालपरिहीणम् निर्विलम्बम् एव अन्तिकं समीपं प्रादुर्भवन्तः उपतिष्ठमानान् पश्यति 'पासित्ता' दृष्ट्वा 'हटे पालयं णामं आभिओगियं देवं सदावेई' दृष्ट्वा हृष्टः सन् पालक पालकनामविमानविकुणाकारणमाभियोगिकम् आज्ञाकारिणं देवं शब्दयति आवयति स शक्रः, अत्र हृष्ट इति एकदेशेन सर्वोऽपि हर्षालापको ग्राह्य तथा च हृष्ट तुष्टचित्तानन्दितः प्रीतिमानाः परमसौमनस्यितः हर्षवशविसर्पहृदयः इति हृष्टपदेन ग्राह्यम् 'सदावित्ता' शयित्वा आहूय एवं वयासी' एवं वक्ष्यमाणप्रकारेण अवादीत् उक्तवान् किमुक्तवान् इत्याह 'खिप्पामेव' इत्यादि 'खिप्पामेव भो देवाणुप्पिए' क्षिप्रमेव अतिशीघ्रमेव भो ! देवानुप्रिये 'अणेगखंभसयसगिविटुं' अनेकस्तम्भशतसन्निविष्टम् 'लीलट्टियसालभंजिआकलिअं' लोलास्थितशालभञ्जिकाकलितम् 'इहामिगउसभतुरगणरमकरविहगवालगकिण्णररुरुसरभचमरकुंजर वणलयपउमलयभत्तिचित्तम्' ईहामृगऋषभतुरगनरमकरविहगवालककिन्नर रुरुशभरचामर आई । 'तए णं से सक्के देविदे देवराया ते विमाणिए देवे देवीओ अ अकालपरिहीणं चेव अंतिअं पाउन्भवमाणे पासई' देवेन्द्र देवराज शक्रने विना विलम्ब किये अपने पास आगत उन देव देवियों को देखा तो उसने 'पासित्ता' देखकर 'हढे पालयं णामं आभियोगियं देवं सद्दावेइ' हर्षित होकर पालक नामक आभियोगिक देवको बुलाया 'सद्दावित्ता एवं वयासी' और बुलाकर उसने ऐसा कहा 'खिप्पामेव भो देवाणुप्पिया ! अणेगखम्भसयसनिविटं लोलट्टियसालभंजिया. कलिअंईहामिअ उसमतुरगणर मगरविहगवालगकिण्णररुरुसरभ चमर कुंजरबणलयपउमलयभत्तिचित्तं' हे देवानुप्रिय ! तुम शीघ्र ही एक दिव्य यान की विकुर्वणाकरो जो यान विमान सैंकडो खंभोवाला हो, तथा लीला करती हुइ अनेक पुत्तलिकाओं से यह युक्त हो, ईहा भूग, वृषभ, तुरग, नर, मकर, वगैरे मिन्न मन्न मनिप्रायोको प्रेरित थ न शनी पास भाव्या. 'त एणं से सक्के देवि दे देवराया ते विमाणिए देवे देवीओ अ अकालपरिहीणं चेव अति पाउब्भवमाणे पासह દેવેન્દ્ર દેવરાજ શકે વિના વિલંબે તેમની પાસે આવેલાં તે દેવ-દેવીઓને જે વાં. તે सवात 'पासित्ता' ने 'हटे पालयं णामं आभियोगियं देवं सदावेइ' ति ने पास नाम मानिय हेपने माताये.. 'सावित्ता एवं वधासी' अन मासावीन तेश मा प्रभारी यु-'खिप्पामेव भो देवाणुप्पिया ! अणेगखम्भसयसन्निविट्ठ लीलद्वियसालभंजिया कलिअं ईहामिअउसभतुरगणरमगरविहगवालगकिण्णररुरुसरभचमरकुंजरवणलयपउम यभत्तिचित्त' , हेवानुप्रिय! तमे शी५ मे ८६०५ याननी पिए। ४२॥ २॥ થાન-વિમાન હજારે સ્તંભેવાળું હોય, તથા લીલા કરતી અનેક પુનલિકાઓથી मुशासित .य, हाय, वृषभ, तु२१, २२, भ४२, वि, व्यास, हिन२, ३३-भृग Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy