SearchBrowseAboutContactDonate
Page Preview
Page 628
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. ४ इन्द्रकृत्यावसरनिरूपणम् अर्थ आहवान शब्दं श्रुत्वा हृष्टतुष्ट यावत् हृदयाः यावत्पदात् हृष्टचित्तानन्दिताः प्रीतिमनसः परमसौमनस्थिताः हर्षवशविसर्पद् हृदशाः अप्येककाः केचन देवा देव्यश्च वन्दनप्रत्ययं वन्दनं अभिवादनं प्रशस्तकायवाङ्मनः प्रवृत्तिरूपं तत्प्रत्ययं तदस्माभिस्त्रिभुवनभर्तृकस्य कर्तव्यमि: त्येवं निमित्त जन्मसमये वन्दनार्थममनरूपं एवं पूजनरत्ययम् पूजनम् अन्तःकरणेन नमस्करणम् तत्प्रत्ययम् तत्कारणकम् एवं सत्कारप्रत्ययम् सत्कारः स्तुत्यादिभिः गुणोन्नतिकरणं तत्प्रत्ययम् तनिमित्तं सन्मानप्रत्ययम् सन्मानः अञ्जलिपुटसंयोजनमभ्युत्थानादिलक्षणम् तत्प्रत्ययम् दर्शन प्रत्ययम् दर्शनम् ऋषभतीर्थकरस्य विलोकनम् तत्प्रत्ययम् तनिमित्तम् जिनभक्तिरागेण जिनप्रेमानुरागेण बा, अप्येकका केचित् देवादेव्यश्च अस्माकं देवानां देवीनां य तज्जीतमेतत्-आचारः, एषः यत् देवैजिनमहोत्सवे गन्तव्यम् एव मादी. त्यादिकम् आगमननिमित्तमिति कृत्वा चित्तेऽवधाय यावत् प्रादुर्भवन्ति प्रकटी भवन्ति ते देवा इति । अत्र यावत्पदात् 'अकालपरिहीणं सक्कस्स देविंदस्स देवरण्णो अंतिय' इति ग्राह्यम् । गई । इनमेंसे कितनीक देव देवियां इस अभिप्राय से शक इन्द्र के पास आई कि यहां चल कर हमलोग त्रिभुवन भट्टारक को प्रशस्तकाय वाङ् मनकी प्रवृतिरूप अभिवादन करेंगी कितनी देव देवियां इस अभिप्राय से इन्द्र के पास आई कि वहां चलकर हमलोग गन्ध माल्यादिक का अर्पग करते हुए प्रभुको अन्त:करण से नमस्कार करेगी कितनीक देव देवियां इस अभिप्राय से शक के पास आई कि वहां चल कर हमलोंग प्रभु की स्तुति आदि के द्वारा गुणोन्नति करेंगी कितनीक देव देवीयां इस अभिप्राय से शक के पास आई कि वहां चलकर हमलोंग प्रभु के समक्ष खडे होकर हाथ जोडेंगी, कितनीक देवदेवियां इस अभिदाय से शक के पास आई कि वहां चलकर हमलोग चरम तीर्थकर का दर्शन कर लेगी तथा कितनीक देवदेवियां जिनेन्द्र की भक्ति के उत्सव में जाना यह हमारा आचार है इत्यादि भिन्न-भिन्न अभिप्रायों से प्रेरित हुई शक के पास જેમના હદયે ઉછળી રહ્યા છે એવાં થઈ ગયાં. એ સર્વમાંથી કેટલાક દેવ–કેવીએ આ અભિપ્રાયથી શક-ઇન્દ્રની પાસે આવ્યાં કે અહીં અમે ત્રિભુવન ભટ્ટારક ને, પ્રશસ્ત કાય, વાહ મનની પ્રવૃત્તિ રૂપ અભિવાદન કરીશું. કેટલાંક દેવ-દેવીઓ આ અભિપ્રાયથી ઈન્દ્રની પાસે આવ્યાં છે ત્યાં જઈને અમે ગન્ધ, માથાદિકનું અર્પણ કરીને પ્રભુને અન્તઃકરણ પૂર્વક નમસ્કાર કરશું. કેટલાક દેવ-દેવીઓ એ અભિપ્રાયથી શક પાસે આવ્યા કે ત્યાં જઈને પ્રભુની સ્તુતિ વગેરે દ્વારા અમે પ્રભુની ગુણેન્નતિ કરીશું. કેટલાંક દેવ-દેવી છે એ અભિપ્રાયથી શક પાસે આવ્યા કે ત્યાં જઈને અમે પ્રભુની સામે ઊભા થઈને હાથ જોડી શું. કેટલાંક દેવ-દેવીઓ આ અભિપ્રાયથી શક્ર પાસે આવ્યા કે ત્યાં જઈને અમે ચરમ તીર્થકરના દર્શન કરીશું. કેટલાક દેવ-દેવીએ જિનેન્દ્રની ભક્તિના અનુરાગથી અને કલાંક દેવ-દેવીઓ જિન જન્મના ઉત્સવમાં જવું આ અમારે આચાર છે. વગેરે Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy