________________
६१०
जम्बूद्वीपप्राप्तिसूत्रे ____टीका-सम्प्रति तीर्थकरस्य जन्ममहोत्सवे शक्रस्य कृत्याचारं दर्शयति 'ते णं कालेणं ते णं समएणं' इत्यादि
'तेणं कालेणं तेणं समएणं' तस्मिन् काले तस्मिन् समये अप्यार्थः अस्मिन्नेववक्षस्कारे प्रथमसूत्रे द्रष्टव्यः 'सक्के णाम शक्रो नाम सौधर्माधिपतिः 'देविदे' देवेन्द्रः देवस्वामी 'देवराया' देवराजः देवाधिपतिः 'वजपाणी' वज्रपाणिः वज्रः पाणौ हस्ते यस्य स तथाभूतः 'पुरंदरे' पुरन्दरः पुरं दारयति विदारयति, अर्जुनद्वारा इति पुरन्दरः 'सयकेउ' शतक्रतुः शतक्रवतः श्र.वकपञ्चमीप्रतिमा यस्य स तथा कार्तिकनाम श्रेष्ठि भवे तेन श्रावकपञ्चमीप्रतिमां शतवारमाराधितवान् ततः शतक्रतुरिति इन्द्रः कथ्यते 'सहस्सकले सहस्राक्षः सहस्रनयनः इन्द्रस्य पश्चशतामित्रणि प्रत्येक वे द्वे अक्षिणी तेन सहस्राक्षः कथ्यते ‘गयवं' मघवान् मघाः मेघाः
'तेणं कालेग ते गं समएणं सक्के णाम' इत्यादि
टीकार्थ-'ते णं कालेणं तेणं समएणं' उस काल में और उस समय में 'सक्केणामं देविंदे देवराया वज्जपाणी पुरंदरे सपके ऊ सहस्सक्खे पागसासणे दाहिणद्धलोकाहिवई वत्तीस विमाणावाससयसहस्साहिवई एरावणवाहणे सुरिंदे अरयंवरवत्थधरे' देवों का इन्द्र देवराज शक्र दिव्य भोगों को भोग रहा था ऐसा यहां सम्बन्ध है इसी सम्बन्ध को स्पष्ट करने के लिये जितने भी यहां इन्द्र के विशेषणरूप से पद प्रयुक्त किये गये हैं उनका अर्थ इस प्रकार से है-इन्द्र के हाथमें वत्र रहता है इसलिये इसे वज्रपाणि कहा गया है पुरन्दर इसे इसलिये कहा गया है कि यह इन्द्र के भव को समाप्त करके मनुष्य पर्याय में आकर के रागद्वेषादिरूप नगर का विध्वंस कर मुक्ति प्राप्त करेंगे शतक्रतु इसे इस कारण कहा गया है कि कार्तिक नामक श्रेष्ठि के भवमें इसने श्रावक की पाचवीं प्रतिमा की आराधना १०० बार की थी, सहस्त्राक्ष जो इसे कहा गया है उसका
'तेणं कालेणं तेणं समएणं सक्के णाम' इत्यादि
'तेणं कालेणं तेणं समएणं ते ४ाणे भने ते समये 'सक्के णामं दरिंदे देवराया वज्जपाणी पुरंदरे सयकेऊ सहस्सक्खे पागसासणे दाहिणद्धलोकाहि वई वत्तीसविमाणाव ससयसहस्साहिवाई एरावणवाहणे सुरिंदे अरयंबरवत्धधरे' हेयोनी हन्द्र देव२०४ श हिव्य ભેગેને ઉપભેગ કરી રહ્યો હતો, એ અત્રે સંદર્ભ છે. એજ સંદર્ભને સ્પષ્ટ કરવા માટે જેટલા અહીં ઈન્દ્રના વિશેષણ માટે પદે પ્રયુક્ત કરવામાં આવેલા છે, તે પદને અર્થ આ પ્રમાણે છે-ઈન્દ્રના હાથમાં જ રહે છે, એથી આ વા પાણિ કહેવાય છે. પુરંદર આને એટલા માટે કહેવામાં આવેલ છે કે એ ઈન્દ્રના ભવને સમાપ્ત કરીને મનુષ્ય પર્યાયમાં આવીને રાગદ્વેષાદિ રૂપ નગરને વિધ્વંસ કરીને મુક્તિ પ્રાપ્ત કરશે. શતક્રતુ આને એટલા માટે કહેવામાં આવેલ છે કે કાર્તિક નામક શ્રેષ્ઠિના ભાવમાં અણે શ્રાવકની પાંચમી પ્રતિમાની આરાધના ૧૦૦ વાર કરી હતી. આને સ હસાક્ષ જે કહેવામાં આવેલું છે તે
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org