SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः सू० १ जिनजन्माभिषेकवर्णनम् पुण्याऽसि पुण्यवत्यसि कृतार्थाऽसि सम्पादितप्रयोजनाऽसि 'अम्हे णं देवाणुप्पिए ! अहे लोगवत्थव्याओ अढदिसाकुमारीमहत्तरियामो भगवो तित्थगरस्स जम्मणमहिमं करिस्सामो तण्णं तुब्भे ण भाइअव्वं इति कट्टु उत्तरपुरत्थिमं दिसीभागं अवक्कमंति' हे देवानुप्रिये ! तीर्थङ्करमातः ! वयं खलु अधोलोकवास्तव्याः अष्टौ दिक्कुमारीमहत्तरिकाः भगवतस्तीर्थकरस्य जन्ममहिमानं जन्ममहोत्सवं करिष्यामः तेन युष्माभि न भेतव्यम् असम्भाव्यमाने अस्मिन्नेकान्तस्थाने विसदृशजातीयाः इमाः किमर्थ समुपस्थिताः इत्याशङ्काकुलं चेतो न कार्यम् इति कृत्वा इत्युक्त्वा उत्तरपौरस्त्यं दिग्र भागम् ईशानकोणम् अपक्रामन्ति गच्छन्ति 'अवकमित्ता' अपक्रम्य 'वेउव्विअसमुग्धाएणं समोदणंति वैक्रिय समुद्घातेन वैक्रियकरणार्यक प्रयत्नविशेषेण समवघ्नन्ति आत्मप्रदेशान् दुरतो विक्षिपन्ति 'समोहणित्ता' समवहत्य आत्मप्रदेशान् दूरतो विक्षिप्य 'संखिजाई जोयणाई दंडं निसरंति' सख्यातानि योजनानि दण्डम् दण्ड व दण्डः ऊर्ध्वाधः आयतः शरीर बाइल्यो जीव प्रदेश त्वं निसृजन्ति शरीराबहि'धण्णासि' तुम धन्य हो 'पुण्णासि' पुण्यवती हो 'कयथासि' और कृतार्थ हो 'अम्हेणं देवाणुप्पिए अहेलोगवत्थव्वाओ अट्ठदिसाकुमारी महत्तरियाओ भगघओ तित्थगरस्स जम्मणमहिमं करीस्सामोतण्णं तुम्भेहि ण भाइअव्वं इति कटु उत्तर पुरथिमं दिसौभागं अवक्कमंति' हे देवानुप्रिये ! हम अधोलोक निवासिनी आठ महत्तरिक दिक्कुमारिकाएं हैं, भगवान् तीर्थकर के जन्ममहोत्सव को करने के लिये आई हुई हैं । अतः आप भयभीत न हों अर्थात् असम्भाव्यमान है पर जनका आपात जिसमें ऐसे इस एकान्त स्थान में विसदृश जातीय ये किसलिये यहां उपस्थित हुइ हैं इस प्रकारकी आशंका से आकुलित चित्त आप न हो ऐसा कहकर वे ईशानकोण में चली गई । 'अवक्कमित्ता वेउब्वियसमुग्घाएणं समो. हणंति' वहां जाकर उन्होंने वैक्रिय समुद्धात द्वारा अपने आस्म प्रदेशों को शरीर से बाहर निकाला 'समोहणित्ता संखिज्जाइं जोयणाई दंडं निसरंति' बाहर पती छ।, 'कयत्था सि' भने कृतार्था छ।, 'अम्हेणं देवाणुप्पिए अहेलोग वत्यव्वाओ अटुदिसा कुमारीमहत्तरियाओ भगवओ तित्थगरस्स जम्मणम हिमं करीस्सामो तण्णं तुम्भेहिं ण भाइयव्वं इति कटु उत्तरपुरस्थिमं दिसीभागं अवकमंति'वानुप्रिये ! मम मधोम Ganસિની આઠ મહત્તરિક દિકુમારીકા બે છીએ. ભગવાન તીર્થકરના જન્મ મહેન્સને ઉજવવા માટે અમે અત્રે આવેલી છીએ, એથી તમે ભયભીત થાઓ નહિ. એટલે ક અસભાયમાન છે પર જનને કાપાત જેમાં એવા આ એકાન્ત સ્થાનમાં વિસદશ જાતીય એઓ શા માટે અત્રે ઉપસ્થિત થયા છે, આ જાતની આશંકાથી આકલિત ચિત્ત આપશ્રી था। नहि. आम ४ीन तेमा शान ! त२६ ती २ही. 'अबक्कमित्ता वेउब्धिय. समुग्घाएणं संमोहणंति' त्यो ४४२ तेभ वैठिय सभुधात पडे. पाताना माम प्रशाने शरीरमाथी म २ पदया. 'सम्मोहणित्ता संखिज्जाइं जोयणाई दंडं निसरंति' HER हीन ज०७१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy