SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. १ जिनजन्माभिषेकवर्णनम् ५५१ ओहिणा आभीएंति' भगवन्तं तीर्थकरम् अवधिना अवधिज्ञानेन आभोगयन्ति जानन्तीत्यर्थः 'आभोएत्ता' आभोग्य ज्ञात्वा अण्णमण्णं सदाविति' अन्योऽन्यं परस्परम् शब्दयन्ति एकद्वि. त्रि चतस्रः पञ्च षट् सप्ताष्टौ दिककुमार्यः प्रति एवम् एता अपि ताः प्रति परस्पर माह्वयन्ति इत्यर्थः 'सदायित्ता' शब्दयित्वा आहूय एवं वयासी' एवं वक्ष्यमाणप्रकारेण ताः दिक्कुमार्यः अवादिषुः उक्तवत्यः 'उप्पण्णे खलु भो ! जंबुद्दीवे दावे भगवं तित्थयरे तं जीयमेअं तीअपच्चुप्पण्णमणागयाणं अहे लोगवत्थयाणं अटण्हं दिसाकुमारी महत्तरियाणं भगवो तित्थ-. गरस्स जम्मणमहिमं करेत्तए' उत्पन्नः खलु भोः ! जम्बूद्वीपे द्वीपे-जम्बूद्वीपनामके द्वीपखण्डे भगवांस्तीर्थकरः तज्जीतमेतत्-आचार एषः अतीतप्रत्युत्पन्नानागतानामधोलोकवास्तव्यनामष्टानां दिक्कुमारीमहत्तरिकाणां भगवतस्तीर्थकरस्य जन्ममहिमानं जन्ममहोत्सवं कर्तुम् 'तं गच्छामो णं अम्हे वि भगवओ जम्मणसहिमं करेमोत्तिकटु एवं वयंति' तत् तस्मात्कारणात् गच्छामः खलु वयमपि भगवतस्तीर्थकरस्य जन्ममहिमानं जन्ममहोत्सव कर उन्होंने अपने अवधिज्ञान को व्यावृत किया 'पउंजित्ता भगवं तित्थयरं ओहिणा आभोएंति' अवधिज्ञान को व्यावृत करके उन्होंने उससे भगवान् तीर्थकर को देखा 'आभोएत्ता अण्णमण्णं सद्दाविति' देख कर फिर उन्होंने एक दूसरे को बुलाया और 'सदावित्ता एवं वयासी' वुलाकर ऐसी वातचीत की 'उप्पण्णे खलु भो जंजूदीवे दीवे भयवं तित्थयरे तं जीअमेयं तीयपच्चुप्पण्णमणागयाणं अहे लोगवत्थव्याणं अट्ठण्हं दिसाकुमारीमहत्तरियाणं भगवओ. तित्थगरस्स जम्मणमहिमं करित्तए' जम्बूद्वीप नामके द्वीप में भगवान् तीर्थकर उत्पन्न हुए हैं तो अतीत, वर्तमान् एवं अनागत महत्तरिक आठ दिक्कुमारिकाओं का यह आचार है कि वे भगवान् तीर्थकर का जन्ममहोत्सव करें । 'तंगच्छामो णं अम्हे वि भगवओ जम्मणमहिमं करेभोत्तिकदृ एवं वयंति' तो चलो हम भी भगवान् तीर्थ कर के जन्म की महिमा करें-ऐसा बातचीत करके उन जंति' नभए पोताना अवधिज्ञान व्यक्त '. 'पउजित्ता भगवं तित्थयरं ओहिणा आभोएंति' अवधिज्ञानने व्याकृत शेन तेणे नाथी भगवान ती ४२२ लया. 'अभोएत्ता अण्णमण्णं सहाविति' निधन पछी तेभरे से-मीलने माताच्या मने 'सदावित्ता एवं वयासी' मासावीने मा प्रमाणे पातयात ४२१. 'उप्पण्णे खलु भो जंबृद्दीवे दीवे भयवं तित्थयरे तं जीअमेयं तीय पच्चुप्पण्णमणागयाणं अहे लोगवत्थब्वाणं अट्ठण्हं दिसाकुमारीमहत्तरियाणं भगवओ तित्थगरस्स जम्मणमहिमं करित्तए' दी५ नाम दीयमा भगवान् ती ४२ ઉત્પન્ન થયા છે. તે અતીત, વર્તમાન તીર્થકર ઉત્પન્ન થયા છે. તે અતીત, વર્તમાન તેમજ અનાગત મહત્તરિક આડ દિકુમારિકા ને એ આચાર છે કે તેઓ ભગવાન तीय"४२ने म महात्सप रे. 'तं गच्छामो णं अम्हे वि भगवओ जम्मणमहिमं करेमोत्ति कटु एवं वयंत्ति' ते! या, मापणे ५५ सवे मारी।मे। भगीन भावान् ती ४२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy