________________
जम्बूद्वीपप्रतिक दुरीकर्तुमाह-'णवरमिम' नवरमिदम् केवलम् इदम् बक्ष्यमाणं 'णाणत्तं' नानात्वं भेदः, एतदेव दर्शपति-'गंधावइवष्ट वेयद्धपव्ययं' गन्धापातिकृत्तवैताढयपर्वतं 'जोयणेणं' योजनेन 'असंपत्ता' असम्प्राप्ता-अस्पृष्टवती 'पञ्चत्थाभिमुही' पश्चिमाभिमुखी 'आवत्ता' समाणी' सती इत्यादि 'अवसिटुं' अवशिष्टं रम्यकवर्षस्य द्वैधीकरणादिकम् 'तं चेव' तदेव हरिकान्तानदी प्रकरणोक्तः मेष बोध्यम् तद्यथा-'रम्मगवासं दुहा विभयमाणी २ छप्पण्णाए सलिलासहस्से हिं समग्गा अहे जगई दालइत्ता पच्चत्थिमेणं लवणसहुई समप्पेई' एतन्छाया-रम्यकवर्ष द्विधा विभजमामा २ षट्पश्चाशता सलिलासहस्रैः समग्रा अधो जगतीं वारयित्वा पश्चिमेन लवणसमुद्रं समाप्नोति इति, अस्य व्याख्या छायागम्या, अत्रावशिष्टपदसइन्ग्रहे प्रवहमुख विस्तारादि न विवक्षितं, समुद्रप्रवेशपर्यन्तस्यैव पाठस्य तत्प्रकरणे दृष्टत्वात् , अतस्तत्पृथगेवाह-'पवहे य मुहे य जहा हरिकंता सलिला इति । प्रवहे निर्गमस्थाने च मुखे समुद्रप्रवेशे च यथा-येन प्रकारेण हरिकान्ता सलिला हरिकान्तानाम्नी नदी वर्णिता तथेयमपि वर्णनीयेति, तथाहिकहते हैं-'णवरमिमं गाणतं गंधावइववेअद्धपव्ययं जोयणेणं असंपत्ता पच्चस्थाभिमुही आवत्ता समाणी अवसिढे तंचेव पवहे य मुहे य जहा हरिकता सलिला इति' हे गौतम ! इसका समुद्र प्रवेश नारीकान्ता महानदी के जैसा नहीं होता है किन्तु यह गंधापाति जो वृत्तवैताढय पर्वत है उसे १ योजन दूर छोड देती है और पश्चिमदिशा की और मुड जाती है यहाँ से आगे का और सब कथन जैसे-रम्थक वर्ष को विभक्त करना आदिरूप कथन-हरिकान्ता नदि के प्रकरण में कहे गये अनुसार ही है इस सम्बन्ध में आलापक इस प्रकार से है-'रम्मगवासं दुहा विभयमाणी २ छप्पण्णाए सलिलासहस्सेहिं समग्गा अहे जगई दालइत्ता पच्चस्थिमेणं लवणसमुहं समप्पेई' यहां अवशिष्ट पद संग्रह में प्रवहमुख व्यास आदि का जो विचार नहीं किया गया है उसका कारण आलाप का समुद्र प्रवेश तक ही मिलना है अतः इसी से सूत्रकारने "प्रवहे च मुखे च
શંકા-શીતા અને નારીકાન્તા મહાનદીના વર્ણક જ્યારે સમાન છે તે પછી આનો સમુદ્ર પ્રવેશ પણ શીતા મહાનદી જે જ થતું હશે ? તે આ શંકાના સમાધાન માટે सूबा२ ४१ छ है ‘णवरमिमं णाणत्तं गंधावइवट्टवेअद्धपव्वयं जोयणेणं असंपत्ता पच्च. त्थाभिमुही आवत्ता समाणी अवसिटुं तं चेव पवहेय मुहेय जहा हरिकंता सलिला इति' डे ગૌતમ! આનો સમુદ્ર પ્રવેશ નારીકાન્તા મહાનદી જેવું નથી. પરંતુ આ ગંધાપતિ જે વૃતવેતાઢય પર્વત છે, તેને ૧ પેજન દૂર મૂકી છે અને પશ્ચિમ દિશા તરફ વળી જાય છે. અહીંથી આગળનું બધું કથન-જેમકે રમ્યક વર્ષને બે ભાગમાં વિભાજિત કરે વગેરે રૂપ કથન હરિકાના નદીના પ્રકરણમાં કહ્યા મુજબ જ છે. આ સંબંધમાં આલાપક આ प्रभार छ. 'रम्मगवासं दुहा विभयमाणी २ छापण्णाए सलिलासहस्सेहिं समग्गा अहे जगई दालइत्ता पच्छत्थिमेणं लवणसमुदं समप्पेई' मी शेष ५४ सडमा प्रवड भुम, વ્યાસ વગેરેના સંબંધમાં વિચાર કરવામાં આવ્યું નથી, તેનું કારણ આલાપનું સમુદ્ર प्रवेश सुधी । भन्छ . येथी। सूत्रधारे 'प्रवहे च मुखे च हरिकान्ता सलिला
lain Education Intematon
For Private & Personal Use Only
www.jainelibrary.org.