________________
६१०
जम्बूद्वीपप्रज्ञप्तिसूत्रे
'मंदरं' पव्वयं' मन्दरं मेरु पर्वतं ' दोहिं जोयणेहिं' द्वाभ्यां योजनाभ्याम् 'संपत्ता' असम्प्राप्ता अस्पृशन्ती 'पुरत्थाभिमुद्दी' पौरस्त्याभिमुखी पूर्वदिगभिमुखी 'आवत्ता समाणी' आवृत्तापरावृत्ता सती ' अहे माळवंतवक्खारपव्वयं' अधो माल्यवद्वक्षस्कारपर्वतं माल्यवन्नाम कवक्षस्कारपर्वतम् अधः-अधस्तन प्रदेशावच्छेदेन 'दाल इत्ता' दारयित्वा - विदीर्ण कृत्वा 'मंदरस्स पव्त्रयस्स' मन्दरस्य पर्वतस्य मेरुगिरे: 'पुरस्थि मेणं' पौरस्त्येन - पूर्वदिशि ' पुच्चविदेहवासं ' पूर्व विदेहवर्ष - पूर्वविदेह नामकं वर्ष 'दुहा' द्विधा 'विभयमाणी २' विभजमाना २ विभक्तं कुर्वाणा २ ' एगमेगाओ' एकैकस्मात् - प्रत्येकस्मात् 'चक्कवट्टिविजयाओ' चक्रवर्तिविजयात् 'अट्ठावीसाए २' अष्टाविंशत्या २ 'सलिलास हस्सेहिं' सकिलासहस्रैः 'आपूरेमाणी २' आपूर्यमाणा २ संश्रियमाणा २ 'पंचहि' पञ्चभिः 'सलिलास हस्सेहिं' सलिला सहस्रैः - नदीसह त्रैः 'बत्तीसार य' द्वात्रिंशता च 'सलिलास हस्सेहि' सलिलासहस्रैः नदोसहस्रैः 'समग्गा' समग्रा
वर्षधर पर्वत पर केशरी नामका द्रह है इसके दक्षिण तोरण द्वार से शीता महानदी निकली है और उत्तरकुरु में वहती २ यमक पर्वतों को तथा नीलवान् उत्तरकुरु, चन्द्र ऐरावत् और माल्यवान् इन पांच द्रहों को विभक्त करती २ चौरासी हजार नदियों से संयुक्त होकर भद्रशालवन की ओर जाती है और वहां से होकर बहती हुई वह महानदी मंदर पर्वत को 'दोहिं जो हि असंपत्ता पुरस्थाभिमुही आवत्ता समाणी अहे मालवंतत्र खारपच्वयं दालयित्ता मंदरस्स पव्वयस्स पुरत्थिमेणं पुत्र्वविदेहवासं दुहा विभयमाणी २' दो योजन दूर छोडकर पूर्वाभिमुख होकर लौटती है और नीचे की ओर से माल्यवान वक्षस्कार पर्वत को छोडकर वह मंदर पर्वत की पूर्वदिशा से होकर पूर्वविदेहावास को दो रूप से विभक्त कर देती है 'एगमेगाओ चक्कवहि विजयाओ अट्ठावीसाए २ सलिलासहस्सेहिं आपूरेमाणी २ पंचहिं सलिलासहस्सेहिं समबत्तीसाए य सलिलालहस्सेहिं समग्गा आहे विजयस्स दारस्स जगई दालहत्ता पुरत्थिमेणं
કહે છે. એના દક્ષિણ તારણ દ્વારથી શીતા મહાદી નીકળી છે. ક્ષુને ઉત્તર કુરુમાં પ્રવાહિત થતી યમક પતા તેમજ નીલવાન્ ઉત્તર કુરુ, ચન્દ્ર, અરાવત અને માયવાન્ એ પાંચ દ્નહેાને વિભક્ત કુરતી-કરતી ૮૪ હ૪૨ નદીએથી સયુક્ત થઇને આગળ પ્રવાહિત थती ते भानही भन्दर पर्वतने 'दोहि जोयणेहिं असंपत्ता पुरस्थामिमुही आवत्ता समाणी अक्खापव्त्रयं दालयित्ता मंदरस्स पन्त्रयस्स पुरात्थमेगं पुब्वविदेहवासं दुहा विभयमाणी २' मे योजन र भूहीने पूर्वाल थाने पछी इरे छे अने नीयेनी तर માર્થ્યવાન વક્ષસ્કાર પંતને મૂકીને તે અન્દર પર્વતની પૂર્વ દિશા તરફ થઈને, પૂર્વ વિદેહ वासने मे लागोभां विलरी नाथे छे. 'एगमेगाओ चक्कवट्टिविजयाओ अट्ठावीसाए २ सलिला सहरसेहिं आपूरेमाणी २ पंचहि सलिला सहस्सेहि समबत्ती जाए य सलिला सहसेहिं समग्गा अहे विजयत्स दारस्स जगदं दालइत्ता पुरात्थिमेणं लवणसमुदं समप्पेद्द' पछी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org