SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ प्रकाकाशि टीका-चतुर्थवक्षस्कारः सू. ३९ पण्डकवनगताऽभिषेकशिलावर्णनम् ४८७ देवीभिश्च 'कच्छाईया' कच्छादिजाः-कच्छ प्रभृति विजयाष्टकोत्पन्नाः 'तित्थयरा' तीर्थकरा:-जिनाः 'अभिसिच्चंति' अभिषिच्यन्ते जन्मोत्सवकरणार्थ स्नप्यन्ते, इति प्रथमस्यौतराहस्य सिंहासनस्य प्रयोजनम्, द्वितीयस्य दाक्षिणात्यस्य तस्य प्रयोजनमाह-'तत्थ णं जे से दाहिणिल्ले सीहासणे' इत्यादि तत्र तयोरासनयोर्मध्ये खलु यत् दाक्षिणात्य दक्षिणदिग्वति सिंहासनं तदिति प्राग्वत् 'तत्थ' तत्र-दाक्षिणात्ये सिंहासने 'णं' खलु 'भवण • जाव वेमाणिएहि' भवन व्यावद्वैमानिकैः-भवनपत्यादि वैमानिकपर्यन्तै:-भवनपतिव्यन्तरज्योतिष्कवैमानिकैरित्यर्थः 'देवेहि देवैः 'देवीहिय' देवीभिश्च 'वच्छाईआ' वत्सादिजा वत्सादिविजयोत्पन्नाः 'तित्थयरा' तीर्थकराः 'अभिसिच्चति' अभिषिच्यन्ते, अस्थायमभिप्राय:-असौ पाण्डुशिला पूर्वाभिमुखा वर्तते तदभिमुखमेव पूर्वमहाविदेहनामव क्षेत्रं र.त्र यमलतया तीर्थकरावु. घेत तत्र शीतामहानयु तरदिग्वति कच्छादि विजयाष्टकजातस्य तीर्थकृत उत्तरवर्ति सिंहा सनेऽभिषेको भवति, तथा शीतामहानद्या दक्षिण दिग्वति वत्सादि विजयजातस्य तस्य दक्षिण कच्छादि विजयाष्टकों में उत्पन्न हुए तीर्थकर स्थापित करके जन्मोत्सव के अभिषेक से अभिषिक्त किये जाते हैं 'तत्थणं जे से दाहिणिल्ले सीहासणे तस्थणं बहूहिं भवणवइवाणमंतरजोइसियवेमाणिएहिं. देवेहिं देवीहिय वच्छाईया तिस्थयरा अभिसिंच्चंति' तथा ये दक्षिण दिग्वर्ती सिंहासन है उस पर वत्सादि विजयों में अत्पन हुए तीर्थकर अनेक भवनपति वानव्यन्तर ज्योतिष्क एवं वैमानिक देवों द्वारा जन्माभिषेक के अभिषेक से अभिषिक्त किये जाते हैं । तात्पर्य इस कथन का ऐसा है कि यह पाण्डुशिला पूर्वाभिमुखवाली है और उसी के सामने पूर्व महाविदेह नामका क्षेत्र है वहां पर एक साथ दो तीर्थकर उत्पन्न होते हैं इनमें शीता महानदी के उत्तर दिग्वती कच्छादि विजयाष्टक में उत्पन्न हुए तीर्थकर हैं उनका अभिषेक उत्तर दिग्वी सिंहासन पर होता है और शीता महानदी के दक्षिण दिग्वती वत्सादि विजय में उत्पन्न हुए तीर्थकर ષ્ટકોમાં ઉત્પન્ન થયેલા તીર્થકરોને સ્થાપિત કરીને જન્મોત્સવના અભિષેકથી અભિષિક્ત ४२वामा मा छे. 'तत्थ णं जे से दाहिणिल्ले सीहासणे तत्थ बहूहि भवण बाणमंतर. जोइसियवेमाणिएहिं देवेहिं देवीहिय वच्छाईया तित्थयरा अभिसिंच्चंति' तेभर २ क्षिय દિગ્દર્તી સિંહાસને છે તેની ઉપર વત્સાદિ વિજયેમાં ઉત્પન્ન થયેલા તીર્થકરેને અનેક ભવન પતિ, વાનવ્યંતર, જતિષ્ક તેમજ વૈમાનિક દેવો વડે જન્માભિષેકના અભિષેકથી અભિષિત કરવામાં આવે છે. આ કથનનું તાત્પર્ય આ પ્રમાણે છે કે આ પાંડુશિલા પૂર્વાભિમુખવાળી છે અને તેની જ સામે પૂર્વ મહાવિદેહ નામક ક્ષેત્ર આવેલું છે. ત્યાં એકસાથે બે તીર્થકર ઉત્પન્ન થાય છે. એમાં શીતા મહા નદીના ઉત્તર દિગ્ગત કચ્છાદિ વિજ્યાપ્રકમાં ઉત્પન્ન થયેલા તીર્થકરે છે. એમને અભિષેક ઉત્તર દિશ્વત સિંહાસન ઉપર થાય છે અને શીતા મહાનદીના દક્ષિણ દિગ્વતી વત્સાદિ વિજમાં ઉત્પન્ન થયેલા તીર્થ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy