________________
जम्बूद्वीपप्रज्ञप्तिसूत्रे शिला नाम शिला प्रज्ञप्ता, प्राचीनप्रतीचीनायता उत्तरदक्षिणविस्तीर्णा सर्वतपनीयमयी अच्छा यावत् मध्यदेशभागे सिंहासनं, तत्र खलु बहुभिभवनपति यावद्देवेर्देवीभिश्च ऐरावतकास्तीर्थ करा अभिषिच्यन्ते । सू० ४०॥
टीका-'पण्डकवणे णं भंते !' इत्यादि-पण्डकवने खलु भदन्त ! 'वणे' वने 'कई' कति-कियत्यः 'अभिसेयसिलाओ' अभिषेकशिलाः तत्र अभिषेक:-जिनजन्मस्नपनं तस्मै याः शिला:-उपलाः, ताः कतीतिपूर्वेण सम्बन्धः 'पण्णत्ताओ' प्रज्ञप्ताः, इति गौतमेन पृष्टो भगवांस्तम्प्रत्याह-'गोयमा!' गौतम ! 'चत्तारि' चतस्रः 'अभिसेयसिलाओ' अभिषेकशिलाः 'पण्णत्ता' प्रज्ञप्ताः 'तं जहा' तद्यथा 'पंडुसिला' पाण्डुशिला १ 'पंडुकंबलशिला' पाण्डुकम्बलशिला २ 'रत्तसिला' रक्तशिला ३ 'रत्तकंबलसिलेति' रक्तकम्बलशिला ४ इति, क्वचितु पाण्डुकम्बला १ अतिपाण्डुकम्बला २ रक्तकम्बला ३ अतिरिक्तकम्बला ४ इति भिन्ननाम्न्य
पण्डकवनवर्ती चार अभिषेकशिलाओं की वक्तव्यता'पंडकवणे णं भंते ! वणे कइ अभिसेयसिलाओ पण्णत्ताओ' इत्यादि। ... टीकार्थ-गौतम ने इस सूत्र द्वारा प्रभु से ऐसा पूछा है-'पंडकवणे णं भंते ! वणे कइ अभिसेयसिलाओ पण्णत्ताओ' हे भदन्त ! पण्डकवन में जिन जन्म के समय में जिनेन्द्रको जिस पर स्थापित करके अभिषेक किया जाता है ऐसी अभिषेक शिलाएं कितनी कही गई हैं ? इसके उत्तर में प्रभु कहते हैं 'गोयमा ! चत्तारि अभिसेअसिलाओ पण्णत्ता' हे गौतम ! वहां पर चार अभिषेक शिलाएं कही गई हैं। 'तं जहा' उनके नाम इस प्रकार से हैं-'पंडसिला, पंडुकंबल. सिला रत्तसिला, रत्तकंबलसिला' १ पाण्डुशिला २ पांडुकंबलशिला ३ रक्तशिला और ४ रक्तकंबलशिला कहीं २ इन शिलाओं के नाम इस प्रकार से भी लिखेहुए मिलते हैं-पाण्डकम्बला १, अतिपाण्डुकम्बला २ रक्तकम्बला ३
પણ્ડકવનવતી ચાર અભિષેક શિલાઓની વક્તવ્યતા 'पंडकवणे णं भंते ! वणे कइ अभिसेयसिलाओ पण्णत्ताओ' इत्यादि
टी -गोतमे 24। सूर3 प्रभुने PAL on प्रश्न या छ । 'पंडकवणे णं भंते ! वणे कइ अभिसेयसिलाओ पण्णत्ताओ' महत! ५४ वनमा COP भ समयमा निन्द्रन સ્થાપિત કરીને અભિષેક કરવામાં આવે છે, એવી અભિષેક શિલાઓ કેટલી કહેવામાં આવેલી सना पासमा प्रभु ४३ छ-'गोयमा ! चत्तारि अभिसेअसिलाओ पण्णत्ताओ' गीतम! त्यां यार मनिष शिवाय॥ ४ाम मावेसी छे. 'तं जहा' शिक्षामना नामी मा प्रभारी छ... पंडुसिला, पंडुकंबलसिला, रत्तसिला, रत्तकंबलसिला' १ ५ सिसा, २ ५४ शिक्षा, 3 રક્તશિલા અને ૪ ૨ક્તકંબલ શિલા. કેટલાક સ્થાને એ શિલાઓના નામે આ પ્રમાણે પણ ઉદ્દધૃત કરવામાં આવેલા છે–પાંડુક બલા ૧, અતિ પાંડુકંબલા ૨, ૨ક્ત કંબલા ૩, અને અતિ २५ मा. 'कहि णं भंते ! पंडकरणे पंडुसिला णामं सिला पण्णत्ता' 3 मत ! ५९७ वनमा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org