SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारः सू. ३९ पण्डकवनगताऽभिषेकशिलावर्णनम् ४८१ उत्तरेणं पंडगवण उत्तरचरिमंते, एरवणं ऐडगवणे अन्तर्वक्लसिला णामं सिला पण्णता, पाईपडीणायया उदीपदाहिनिधिणा सनतवणिजमई अच्छा जाव मज्झदेसभाए सीहास, तत्थ णं बहूहिं भवणवइ जाव देवेहिं देवीहिय एशवयगा तिस्थारा अभिसिञ्चति । सु० ४०॥ छाया-पण्डकाने खलु भदन्त ! बने कति अभिषेकशिलाः प्रज्ञप्ता ?, गौतम ! चतस्रोऽभिषेकशिलाः प्रज्ञप्ताः, तद्यथा-पाण्डुशिला १ पाण्डकम्बलशिला २ रक्तशिला ३ रक्तकम्बलशिला ४ इति । क्व खलु भदन्त ! पण्ड करने पाण्डुशिला नाम शिला प्रज्ञप्ता ?, गौतम ! मन्दरचूलिकायाः पौरस्त्येन पण्डकानपौरस्त्यपर्यन्ते, अत्र खलु एण्ड करने पाण्डुशिला नाम शिला प्रज्ञप्ता उत्तरदाक्षिणा यता प्राचीनप्रतीचीनविस्तीणी अर्दचन्द्र संस्थानसंस्थिता पंच. योजनशतानि आयामेन अद्वेतृतीयानि योजनशतानि विशम्मेण चत्वारि योजनानि बाहल्येन सर्वकनकमयी अच्छा वेदिका वनषण्डेन सर्वतः समन्तात् समरिक्षिप्ता वर्णकः, तस्यां खलु पाण्डुशिलायाश्चतुर्दिशि चखारि त्रिसोपानप्रतिरूपकाणि प्रज्ञप्तानि यावत् तोरयाः वर्णकः, तस्याः खलु पाण्डुशिलायाः उपरि बहुसमरमणीयो भूमिभागः प्राप्तः यावद् देवा आसते, तस्य खलु बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे उत्तरदक्षिणेन अत्र खलु द्वे सिंहासने प्रज्ञप्ते एञ्च धनुः शतानि आयामविष्कम्भेण अतृतीयानि धनुः शतानि बाहल्येन सिंहासनवर्णको भणितव्यो विजयदृष्यवज इति । तत्र खलु यत् तत् औत्तराई सिंहासनं तत्र खलु बहुभिः "भवनय तिवानच्यन्तरज्योतिष्कवैमानिर्देवैर्देवोभिश्च कच्छादिजास्तीर्थकरा अभिषिच्यन्ते । तत्र खलु यत् तदाक्षिणात्य सिंहासनं तत्र खलु बहुभिर्भवन यावद्वैमानिकैदेवैर्देवीभिश्च वत्सादिजास्तीर्थकरा अभिषिच्यन्ते । क्व खलु भदन्त ! पण्डकवने पाण्डुकम्बलशिला नाम शिला प्रज्ञप्ता?, गौतम ! मन्दरचूलिकाया दक्षिणेन पण्डकवनदक्षिणपर्यन्ते, अत्र खलु पण्ड करने पाण्डुकम्बलशिला नाम शिला प्रज्ञप्ता, प्राचीनप्रतीचीनारदा उत्तरदक्षिण विस्तीर्णा एवं तदेव प्रमाणं वक्तव्यता च भणित व्या, सावत् तस्य खलु बहुसम्मरमणीयस्य भूमि भागस्य बहुमध्यदेशभागे अत्र खलु महदेकं सिंहासन प्राप्तम्, तदेव सिंहासनप्रमाणं तत्र खलु बहुभिर्भवनपति यावत् भारतातीर्थकश अभिषिच्यन्ते, का खल भदन्त ! पण्डकवने रक्तशिला नाम शिला प्रज्ञप्ता ?, गौतम ! मन्दरचूलिकायाः पश्चिमेन पण्डकवनपश्चिमपर्यन्ते, अन खलु पण्डकवने रक्तशिला नाम शिला प्रज्ञप्ता उत्तरदक्षिणायता प्राचीनप्रतीचीन विस्तीर्णा यावत् तदेव प्रमाणं सर्वतपनीयमयी अच्छा उत्तरदक्षिणेन अत्र खलु द्वे सिंहासने प्रज्ञपते, तत्र खलु यत् तद् दाक्षिणात्य सिंहासनं तत्र खलु बहुभिवद० पक्ष्मादिजास्तीर्थकरा अभिपिच्यन्ते, नत्र खलु यत् तद् औत्तराई सिंहासन नत्र खलु बहुभिर्भवन० यावद् वप्रादिजास्तीर्थकरा अभिषिच्यन्ते, क्व खलु भदन्त ! पण्ड कवने रक्तकम्बल शिला नाम शिला प्रज्ञप्ता ?, गौतम ! मन्दरचूलिकाया उत्तरेण पण्ड कवनोत्तरचरमान्ते अन्न खलु पण्इ कवने रक्ताम्बल ज० ६१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy