________________
जम्बूद्वीपप्रज्ञप्तिसूत्र अथ सप्तमकूटवर्णनम्-'उत्तरिल्लस्स' औतराहस्य उत्तरदिग्वर्तिनः 'भवणस्स' भवनस्स 'पञ्चत्थिमेणं' पश्चिमेन-पश्चिमदिशि 'उत्तरपञ्चथिमिल्लस्स' उत्तरपश्चिमस्य वायव्यकोणवर्तिनः 'पासायब.सगस्स' प्रासादावतंसकस्य 'पुरस्थिमेणं' पौरस्त्येन पूर्वदिशि 'सागरचित्तेकूडे' सागरचित्र नाम कूटं प्रज्ञप्तम् , अस्य कूटस्याधिष्ठात्री 'चइरसेणा देवी' वज्रसेना नाम देवी प्रज्ञप्ता, अस्य कूटस्य 'रायहाणी' राजधानी 'उत्तरेणं' उत्तरेण-उत्तरदिशि प्रज्ञप्ता, इति सप्तमकूटवर्णनम्७ । अथाष्टमकूटवर्णनम्-'उत्तरिल्लस्स' औचराहस्य-उत्तरदिग्वर्तिनः भवणस्स' भवनस्य 'पुरस्थिमेणं' पौरस्त्येन पूर्वदिशि 'उत्तरपुरथिमिल्लस्स' उत्तरपौरस्त्यस्य-ईशानकोणवर्तिनः 'पासायवडेंसगस्स' प्रासादावतंसकस्य 'पञ्चत्थिमेणं' पशिमेन पश्चिमदिशि 'वइरकूडे' वज्रकूटं नाम कूटं प्रज्ञाम्, अस्य कूटस्याधिष्ठात्री 'बलाहयादेवी' बलाहिका देवी प्रज्ञप्ता, अस्य कूटस्य 'रायहाणी' राजधानी 'उत्तरेणंति' उत्तरेण उत्तरदिशि प्रज्ञप्तेति अष्टमकूटवर्णनं गतम्८ ।
__ अथ नवमं बलकूटं सहस्राङ्गापरनामकमिति नन्दनवनक्टादितः पृथग्वर्णयितुमुपक्रमते'कहिणं भंते !' इत्यादि क्व खलु भदन्त ! 'णंदणवणे' नन्दनवने 'बलकूडेणामं कूडे' बल कूटं नामकूटं 'पण्णत्ते ?' प्रज्ञप्तम् ?, 'गोयमा !' गौतम ! 'मंदरस्स' मन्दरस्य 'पव्वयम्स' पर्वतस्य उत्तरेणं ७) उत्तर दिग्वर्ती भवन की पश्चिमदिशा में तथा वायव्यकोणवर्ति प्रासादावतंसक की पूर्व दिशा में सागर चित्र नामका कूट है वज्रसेना नामकी देवी यहां को अधिष्ठात्री देवी है इसकी राजधानी इस कूटकी उत्तरदिशा में हैं। (उत्तरिल्लस्स भवणस्स पुरथिमेणं उत्तरपुरथिमिल्लस्स पासायघडे. सगस्स पच्चत्थिमेणं बहरकूडे बलाह्या देवी रायहाणी उत्तरेणंति ८) उत्तर दिग्वर्ती भवन की पूर्व दिशा में तथा-ईशानकोणवर्ती प्रासादावतंसक की पश्चिमदिशा में वज्रकूट नामका कूट है। इस कूट की अधिष्ठात्री देवी बलाहिका है इसकी राजधानी कूट की उत्तरदिशा में है। (कहिणं भंते ! णंदणवणे बल. कूडे णाम कूडे पण्णत्ते) हे भदन्त । नन्दनवन में बलकूट नामका कूट कहां पर कहा गया है ? उत्तर में प्रभु कहने हैं-(गोयमा ! मंदरस्स पव्वयस्स उत्तरपुर मेणं उत्तरपच्चत्थिमिल्लस्स पासायवडें सगस्स पुरथिमेणं सागरचित्त कूडे वइरसेणा देवी रायहाणी उत्तरेणं ७' उत्तर ती सपननी पश्चिम दिशामा भर वायव्य ती પ્રાસાદાવતંસની પૂર્વ દિશામાં સાગરચિત્ર નામક કૂટ આવેલ છે. વજારોના નામે ત્યાં मधिष्ठात्री हेवी छ. अनी २०४धानी मेटनी उत्तर शभा मावसी छे. 'उत्तरिल्लम्स भवणस्स पुरथिमेणं उत्तरपुरथिमिल्लस्स पासायवडे सगस्स पच्चत्थिमेणं बइरकूडे बलाहया देवी रायहाणी उत्तरेणंति ८' उत्तरहिवती भरननी पूर्व दिशाभ ते शान ती પ્રાસાદાવતંકની પશ્ચિમ દિશામાં વજી કૂટ નામક ફૂટ આવેલ છે. એ કૂટની અધિષ્ઠાત્રી
वो was छ. मेनी सयानी ठूटनी उत्तर दिशामा मावेसी छ. 'कहिणं भंते ! णंदणवणे बलकूडे णामं कूडे पण्णत्ते' 3 महन्त ! नन्हवनमा मसाट नाम ८ ४या २५णे मावेa
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org