________________
प्रकाशिका टीका-चतुर्थवक्षस्कारः सू. ३७ नन्दनवनस्वरूपवर्णनम् वर्णनम् ४ अब पञ्चमकूटवर्णनम्-'पच्चथिमिल्लस्स' पाश्चिमात्यस्य-पश्चिमदिग्वर्तिनः 'भवणस्स' भवनस्य 'दक्खिणेणं' दक्षिणेन-दक्षिणदिशि 'दाहिणपच्चत्थिमिल्लस्स' दक्षिणपश्चिमस्य-नैर्ऋत्यकोणवर्तिनः 'पासायवडेंसगस्स' प्रासादावतंसकस्य 'उत्तरेणं' उत्तरेण उत्तरदिशि 'रयए' रजा नाम 'कूटे' कूटं प्राप्तम् अस्याधिष्ठात्री 'सुवच्छा देवी' मुक्त्सा नाम देवी प्रज्ञप्ता, अस्य रजतकूटस्य 'रायहाणी' राजधानी 'पच्चत्थिमेणं' पश्चिमेन पश्चिमदिशि प्रज्ञप्ता इति पञ्चमकूटवर्णनम् । अथ षष्ठक्टवर्णनम् 'पच्चत्थिमिल्लस्स' पाश्चिमात्यस्य-पश्चिमदिग्पर्तिनः “भवणस्स' भवनस्य 'उत्तरेणं' उत्तरेण-उत्तरदिशि 'उत्तरपच्चस्थिमिल्लस्स' उत्तरपश्चिमस्य-वायव्यकोणवर्तिनः 'पासायव.सगस्स' प्रासादावतंसकस्य 'दक्खिणेणं' दक्षिणेन-दक्षिणदिशि 'रुयगे' रुचकं नाम 'कूटे' कूटं प्रज्ञप्तम् अस्य कूटस्याधिष्ठात्री 'वच्छमित्ता देवी' वत्समित्रा नाम देवी प्रज्ञप्ता, अस्य कूटस्य 'रायहाणी' 'पच्चत्थिमेणं' पश्चिमेनपश्चिमदिशि प्रज्ञप्ता, इति पष्ठकूटवर्णनम् ६ । है और इसकी राजधानी कूट की दक्षिणदिशा में है। (पच्चस्थिमिल्लस्स भवणस्स दक्खिणेणं दाहिणपच्चधिमिल्लस्स पासायक्डे सगस्स उत्तरेणं रयए कूडे सुवच्छा देवी रायहाणी पच्चत्थिमेणं) पश्चिमदिग्वर्ती भवन की दक्षिणदिशा में तथा नैऋत्यकोणवर्ती प्रासादावतंसक की उत्तरदिशा में रजत नामका कूद है उसकी अधिष्ठात्री देवी सुवत्सा है इसकी राजधानी कूट की पश्चिम दिशा में हैं (पच्चथिमिल्लस्स अवणस्स उत्तरेणं उत्तरपच्चथिमिल्लस्स पासायबडे सगस्स दक्खिणेणं रुयगे कूडे वच्छमित्ता देवी रायहाणी पच्चस्थि. मेणं६) पश्चिमदिग्वर्ती भवन की उत्तर दिशा मे तथा उत्तरपश्चिम दिग्वर्ती-वायव्यकोणवर्ती प्रासादवतंसक की दक्षिणदिशा में रुचक नामका कूट है यहां की अधिष्ठात्री वत्समित्रा नामकी देवी है इसकी राजधानी इस कूट की पश्चिमदिशा में है (उत्तरिल्लस्स भवणस्स पच्चस्थिमेणं उत्तरपच्चथिमिल्लस्स पासायब. सगस्स पुरथिमेणं सागरचित्ते कूडे वइरसेणा देवी रायहाणी २४ानी छूटनी क्षि हिशामा मासी छे. 'पच्चथिमिल्लस्स भवणस्स दक्खिणेणं दाहिण पच्चथिमिल्लास पासायवडे सगस्स उत्तरेणं रयए कूडे सुत्रच्छा देवी रायहाणी पच्चत्थिमेणं વ” પશ્ચિમ દિગ્વતી ભવનની દક્ષિણ દિશામાં તેમજ નૈઋત્યકેણુવતી પ્રાસાદાવર્તાસકની ઉત્તર દિશામાં રજત નામક કૂટ આવેલ છે. એ કૂટની અધિષ્ઠાત્રી દેવી સુવત્સા છે. એની રાજધાની टनी विभामा 2. 'पच्चत्थिमिल्टस्स भवणस्स उत्तरेणं उत्तरपच्चस्थिमिल्लस्स पासायवडेसगस्स दक्खिणेणं रुयगे कूडे बच्छमित्ता देवी रायहाणी पच्चत्थिमेणं ६' पश्चिम हिवती भवननी ઉત્તર દિશામાં તેમજ ઉત્તર પશ્ચિમ દિગ્વતી વાયવ્ય કેણુવતી પ્રાસાદાવતંસકની દક્ષિણ દિશામાં રુચક નામક ફૂટ આવેલ છે. અહીંની અધિષ્ઠાત્રી દેવી વત્સમિત્રા નામે છે. એની
पानी से छूटनी पश्चिम दिशामा आवेदी छ. 'उत्तरिल्लस्स भवणास पच्चत्थि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org