SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे नन्दनवने 'गंदणवणकूडे णाम' नन्दनवनकूटं नाम 'कूडे' कूटं 'पण्णते ?' प्रज्ञप्तम् 'गोयमा' गौतम ! 'मंदरस्स पव्ययस्स' मन्दरस्य पर्वतस्य 'पुरस्थिमिल्लसिद्धाययणस्य' पौरस्त्य सिद्धायतनस्य 'उतरेणं उतरेण-उत्तरदिशि 'उत्तरपुरस्थिमिल्लस्स' उत्तरपौरस्त्यस्य-ईशानकोणवर्तिन: 'पासायवडेंसयस्स' प्रासादावतंसरुस्य 'दक्षिणेणं' दक्षिणेन-दक्षिण दिशि 'एत्थ' अत्र-अत्रान्तरे 'ण' खलु 'णंदणवणे' नन्दनवणे 'गंदाणे णाम' नन्दनवनं नाम 'कूडे' कुट 'पण्णत्ते' प्रज्ञप्तम् अत्रापि मेरुतः सिद्धायतनपश्चाशयोजनानि व्यतिक्रम्यैव क्षेत्रनियमो बोध्यः, अन्यथाऽस्य प्रासादावतंसकभवनयोरन्तरालमित्वं न स्यात् । ___ अथ वर्णितवर्णयिष्यमाणकूटानां सङ्ख्यामतिदेष्टुमाह-'पंचसइया कूडा' पञ्चशतिकानि कूटानि 'पुव्ववणिया' पूर्ववणितानि-पूर्व-त्राग् विदिग्रहस्तिकूटवर्णनप्रसङ्गे वर्णितानि उच्चत्वविष्कम्भपरिधिवर्णसंस्थानदेवराजधानी दिगादिभिरुक्तानि तानि चात्र 'भाणियव्या' भणितव्यानि वक्तव्यानि सदृशपाठवात् अत्र 'देवी' देवी अधिष्ठात्री देवता 'मेहकरा' मेघ. गया है ? उत्तर में प्रभु कहते हैं-(गोयमा ! मंदरस्स पव्वयस्स पुरथिमिल्ले सिद्धाययणस्स उत्तरेणं उत्तरपुरथिमिल्लस्स पासायवडे सयस्त दक्खिणेणंएत्थणं गंदवणे गंदणवणे णामं कूडे पण्णत्त) हे गौतम ! मन्दर पर्वत की पूर्वदिशा में रहे हुए सिद्धायतन की उत्तरदिशा में तथा-ईशानकोणवती प्रासादावतंसक की दक्षिणदिशा में नन्दनवन में नन्दनवन नामका कूट कहा गया है यहां पर भी मेरुको पचास योजन पार करके ही क्षेत्रका नियम कहा गया जानना चाहिये । यदि ऐसा न मानाजावे तो फिर प्रासादावतंसक और भवन के अन्तराल में वर्तित्व इस कूट में नहीं आवेगा। (पंचसईयाकूडा पुःववणिया भाणियव्या, देवी मेहंकरा रायहाणी विदिसाएत्ति) जिस प्रकार से विदिग्हस्तिकूट के प्रकरण में उच्चता, व्यास-विष्कम्भ, परिधि परिक्षेप-वर्ण, संस्थान, देव, बनट म पट. Nथा गौतभी प्रमुन सेवा प्रश्न ज्यों है कहिण भंते ! णदण वणे गंदणवण कूडे पण्णत्ते' ३ मत ! नन्हनवनभान नवन नामेट ४या स्थणे मावस छ? सना १५ प्रमु ४ -'गोयमा मंदरस्स पवयस्स पुरथिमिल्ले सिद्धाययणस्स उत्तरेणं उत्तरपुरथिमिल्लस्स पासायवडेंसयस्स दक्खिणेणं एत्थ णं गंदणवणे णंदणवणे णामं कूडे पण्णत्ते' ३ गौतम ! भन्४२ पतनी पूर्व दिशामा मावा सिद्धायतननी उत्तर દિશામાં તેમજ ઈશાન કેણુવતી પ્રાસાદાવતંસકની દક્ષિણ દિશામાં નન્દન વનમાં નન્દનવન નામે ફૂટ આવેલ છે. અહીં પણ મેરુને પચાસ એજન પાર કરીને જ ક્ષેત્રને નિયમ કહે વાએલે જાણ જોઈએ. જે આ પ્રમાણે માનવામાં નહિ આવે તે પછી પ્રાસાદાવાંસક मन मन मतसति माटमा साप ना. पंचसईया कूडा पुत्र पणिया भाणियव्वा, देवी मेहंकरा गयहाणी विदिसाएत्ति' २ प्रमाणे विस्त टना પ્રકરણમાં ઉચતા, વ્યાસ, વિષ્કભ પરિદ્ધિ-પરિક્ષેપ વર્ણ, સંસ્થાન દેવ રાજધાની દિશા Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy