SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारः सू. ३६ मेरुपर्वतस्य वर्णनम् सुबोधिनी टीकातः सार्थोऽवसेयः, 'एवं' एवम् -अनेन प्रकारेण 'सपरिवारो' सपरिवारः मुख्यासनगौणासनरूपपरिवारसहितः 'पासायवडिसो' प्रासादावतंसकः 'भाणिययो' भणितव्यः वक्तव्यः अथ प्रदक्षिणक्रमेण वर्तमानावशिष्टकोणगतपुष्करिण्यादि प्ररूपयितुमाह'मंदरम्स गं' मन्दरस्य मेरोः खलु एवं' एवम् उक्तरीत्या-भद्रशालबनं पञ्चाशतं योजनान्यवगाह्य 'दाहिणपुरथिमेणं' दक्षिणपौरस्त्येन-अग्निकोणे 'पुक्खरिणीओ' पुष्करिण्यः चतस्रः प्रज्ञप्ताः, ताश्च पूर्वक्रमेगेमाः 'उप्पलगुन्ना' उत्पलगुल्मा १ 'णलिणा' नलिना २ 'उप्पला' उत्पडा ३ 'उप्पलुजला' उत्पलोज्ज्वला ४ इति, 'तं चेत्र' तदेव ईशानकोणगतप्रासादप्रमाणमेष एतासामपि पुष्करिणीनां मध्यवर्तिप्रासादस्य ‘पमाणं' प्रमाणम् एतदग्निकोणगतपुष्करिणीनां 'मज्झे' मध्ये पासायडिंसओ' प्रासादावतंसकः 'सक्कस्स' शक्रस्य-शक्रेन्द्रस्य 'सपरिवारो' सपरिवारः परिवारसहितो वक्तव्यः, स च प्राग्वत् 'तेणं चेव' तेनैव-पूर्वोक्तेनैव 'पमाणेणं' प्रमाभेन वाच्यः 'दाहिणपच्चस्थिमेण वि' दक्षिणपश्चिमेनापि-नैर्ऋन्यकोणेऽपि 'पुक्लरिणीओ' पुष्करिण्यः चतस्रः प्रज्ञताः, ताश्च 'भिंगा' भृङ्गा १ 'भिंगनिभा' भृङ्गनिभा २ 'चेव' चैा 'अंजणा' अञ्जना ३ 'अंजणप्पभा' अञ्जनप्रभा ४ इति । एतन्नैर्ऋत्यकोणवर्तिस्सणं एवं दाहिणपुरथिमेणं पुकवरिणीओ उप्पलगुम्माणलिणा उप्पला उप्पलुजला तंचेव पमाणं मज्झे पासायडिंसओ सक्कस्स सपरिवारो) इसी प्रकार मन्दर मेरुके भद्रशाल वनके भीतर ५० योजन जानेपर आग्नेयकोण में चार पुष्करिणियां हैं उनके नाम इस प्रकार से हैं उत्पलगुल्मा १, नलिना २ उत्पला ३ और उत्पलोज्ज्वला ४ इन पुष्करिणियों के भी ठीक मध्यभाग में एक प्रासादाब. तंसक है इसका भी यहां पर प्रमाण ईशान कोणगत प्रासादावतंसक के जितना ही है यह देवेन्द्र देवराज शक्रेन्द्र का है यहां पर शक्रेन्द्र अपने परिवार सहित रहता है ऐसा वर्णन इसका भी करलेना चाहिये (ते णं चेव पमाणेणं दाहिणपच्चस्थिमेणवि पुस्खरिणीओ भिंगा, भिंगनिभा चेव, अंजणा अंजणप्पभा पासायवडिंसओ सक्कस्स सीहासणं सपरिवारं) इसी प्रकार से नैर्ऋतकोण में સમજી લેવો જોઈએ. પ્રાસ દાવંતસકનું વર્ણન મુખાસન અને ગૌણાસન રૂપે પરિવાર સહિત ४री से नये. 'भंदरस्स णं एवं दाहिणपुरस्थिमेण पुनखरिणीओ उप्पलगुम्मा णलिणा उप्पला उप्पलुज्जला तं चेव पमाणं मज्झे पासायव डिसओं सक्कस्स सपरिवारो' मा प्रभार જ મન્દર મેરુના ભદ્રશાલવનની અંદર ૫૦ સેજલ ગયા પછી આગ્નેય કોણમાં ચાર પુષ્કरिणीया छ. तभना नामा ॥ प्रमाणे छे--पशु-१, नलिना-२, पक्षा-3, अने ઉત્પલેજજવલા ૪. એ પુષ્કરિણીઓના પણ ઠીક મધ્યભાગમાં એક પ્રાસાદાવતંસક છે. એનું પ્રમાણ પણ ઈશાન કેણુગત પ્રાસાદાવતંક જેટલું જ છે. આ પ્રાસાદાવતંસક દેવેન્દ્ર દેવરાજને છે. અહીં શબ્દ પિતાના પરિવાર સાથે રહે છે. એવું વર્ણન એનું પણ કરી લેવું જોઈએ 'वेणं चेव पमाणेणं दाहिणपच्चत्थिमेण वि पुक्खरिणीओ भिंगा, भिंगनिभा चेव, अंजणा, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy