________________
प्रकाशिका टीका-चतुर्थवक्षस्कारः सू. ३६ मेरुपर्वतस्य वर्णनम्
४३७ इति सङ्ग्राह्यम् 'देवा' इत्युपलक्षणं, तेन 'देवी भी य' इत्यस्य ग्रहणम् 'आसते शेरते' इत्युपलक्षणं, तेन 'चिटुंति णि तोयं ते' इत्यादीनां पदानां ग्रहणम्, एतेषां पदानां विवरणं पञ्चमसूत्राब्दोध्यम् , अथात्र सिद्धायतनादि वक्तव्यमाह-'मंदरस्स णं' मन्दरस्य खलु 'पव्वयस्स' पर्वतस्य मेरुगिरेः 'पुरस्थिमेणं' पौरस्त्येन-पूर्वस्यां दिशि ‘भद्दसालवनं' भद्रशालवनं 'पण्णासं' पञ्चाशतं 'जोयणाई' योजनानि 'ओगाहित्ता' अवगाह्य-प्रविश्य - अतिक्रम्येति यावत् 'एत्थ' अत्र-अत्रान्तरे ‘णं' खलु 'महं एगे' महदेवं 'सिद्धाययणे' सिद्धायतनं 'पण्णत्ते' प्रज्ञप्तम्, तच्च प्रमाणादिना वर्णयति-पण्णासं' पञ्चाशतं 'जोयणाई' योजनानि 'आयामेणं' आयामेन दैयेण, 'पणवीसं' पञ्चविंशति 'जोयणाई' योजनानि विक्खंभेणं' विष्कम्भेण-विस्तारण 'छत्तीसं' पत्रिशतं 'जोयणाई योजनानि 'उद्धं' ऊर्ध्वम् 'उच्चत्तेणं' उच्चत्वेन 'अणेगखंभसयसणिविद्वे' अनेकस्तम्भशतसभिविष्टम् इत्युपलक्षणं, तेन स्तम्भोद्गतेत्यादि पदानां सङ्ग्रहणम् एवं 'वण्णो ' वर्णकोऽत्र बोध्यः, स च पञ्चदशसूत्रात्सार्थों बोध्यः, अथात्र द्वारादि वर्णयितुमाह-'तस्स णं तस्य-सिद्धायतनस्य खलु 'तिदिशि त्रिदिसि तिसृषु दिक्षु "आसते शेरते" ये क्रियापद भी उपलक्षण रूप है-इन से" चिट्ठति, णिसीयंति" इत्यादि क्रियापदों का ग्रहण किया गया है इन सबका विवरण पंचम सूत्र से समझलेना चाहिये (मंदस्स गं पव्वयस्स पुरथिमेणं भद्दसालवणं पण्णासं जोयणाई ओगाहित्ता एत्थणं महं एगे सिद्धाययणे पण्णत्ते) मंदर पर्वत की पूर्वदिशा में भद्रशाल बन है इस से ५० योजन आगे जाने पर एक बहुत विशाल सिद्धा. यतन है (पण्णासं जोयणाई आयामेणं, पणवीसं जोयणाई विक्खंभेणं, छत्तीसं जोयणई उद्धं उच्चत्तेणं अणेगखंभसयसंनिविद्वं वण्णओ) यह सिद्धायतन आयाम की अपेक्षा ५० योजन का है और विष्कम्भ की अपेक्षा २५ योजन का है इसकी ऊंचाई ३६ योजन की है यह सैंकडो स्तम्भों के उपर खडा हुआ है इसका वर्णकपाठ पंद्रह १५ वे सूत्र से जानलेना चाहिए (तस्स णं सिद्धायय. छ. 'देवा' ५६ मही SARY ३५ छ. सभी 'देवीओ य' मा पढाना सब थयो । 'आसते, शेरते' से या५हो ५Y SURRY ३५ छे. अनाथी-'चिटुंति, णिसीयंति, पत्यादि ક્રિયાપદનું ગ્રહણ થયું છે. એ સર્વનું વિવરણ પંચમ સૂત્રમાંથી સમજી લેવું જોઈએ. 'मंदरस्स ण पव्वयस्स पुरथिमेणं भद्दसालवणं पण्णासं जोयणाई ओगाहित्ता एस्थणं महंगे सिद्धाययणे पण्णत्ते' भ२ ५तनी पूर्व ६शामा मद्रास नाव छ. सनाथी ५० योसन मा rai S५२ मे २मता विश सिद्धायतन साव छ. (पण्णासं जोयणाई आयामेणं, पणवीसं जोयणाई विक्खंभेणं छत्तीसं जोयणाई उद्धं उच्चत्तण अणेगखंभसय. संनिविद्रं वण्णओ' मा सिद्धायतन मायामनी अपेक्षाये ५० योन यु छ. मन मिनी અપેક્ષાએ એ ૨૫ પેજન જેટલું છે. એની ઊંચાઈ ૩૬ જન જેટલી છે. આ સહસ્ત્રો સ્ત ઉપર ઊંભુ છે. એને વર્ણક પાઠ ૧૫ પંદરમાં સૂત્રમાંથી જાણું લે જઈ એ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org