SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारः सू. ३६ मेरुपर्वतस्य वर्णनम् ४३३ अष्टभागप्रविभक्तम् अष्टया कृतम्, तद्यथा मेरुगिरेः पूर्वस्यां दिशि प्रथमो भागः १, तस्यैव गिरेः पश्चिमायां दिशि द्वितीयोभागः २, विद्युत्प्रभ सौमनसयो वक्षस्कारपर्वतयोर्मध्ये दक्षिणस्यां दिशि तृतीयो भागः ३, गन्धमादनमाल्यवतो वक्षस्कारपर्वतयो मध्ये उत्तरस्यां दिशि चतुर्थों भागः४, मेरूत्तरतो वहन्त्या शीतोदा महानद्या पूर्वपश्चिमविभागाभ्यां द्वैधीकृतदक्षिणखण्डरूपः पञ्चमो भागः५, मेरुपश्चिमदिशि वहन्त्या शीतोदाया दक्षिणोत्तरविभागाभ्यां द्वैधीकृतपश्चिमखण्डरूपः षष्ठो भागः६, मेरुदक्षिणाभिमुखवाहिन्या शीतामहानद्याः पूर्वपश्चिमविभागाभ्यां द्वैधीकृतोत्तरखण्डरूपः सप्तमो भागः ७, तथैव नद्याः पूर्वाभिमुखवाहिन्यां वक्खारपव्व एहिं सीया सीओदाहि य महाणईहिं अट्ठ भागपविभत्ते मंदरस्स पव्वयस्स पुरिस्थिमपच्चत्थिमेणं बावीसे २ जोयण सहस्सा आयामेणं) यह वन सौमनस, विद्युत्प्रभ, गंधमादन, और माल्यवान् इन वक्षस्कार पर्वतों से एवं शीतासीतोदा महानदियों से आठ विभाग रूप में विभक्त कर दिया गया है उसके आठ भाग इस प्रकार से हैं-मेरुगिरिकी पूर्व दिशा में इसका प्रथम भाग है मेरुगिरि की पश्चिमदिशा में इसका द्वितीय भाग है विद्युत्प्रभ सौमनस इन दो वक्षस्कार पर्वतों के बीच में दक्षिणदिशा की ओर इसका तृतीयभाग है गन्धमादन और माल्यवान् वक्षस्कार पर्वतों के बीच में उत्तर दिशा की ओर इसका चतुर्थ भाग है मेरु की उत्तरदिशा में बहनेवाली शीतोदा महानदी के द्वारा पूर्व पश्चिम भाग रूप से द्वैधीकृत दक्षिणखण्डरूप इसका पांचवां भाग है मेरु की पश्चिमदिशा में वहनेवाली शीतोदा महानदी के द्वारा दक्षिण पश्चिम भाग रूप से वैधीकृत पश्चिमखण्डरूप छट्ठा भाग है मेरु की दक्षिणदिशा की ओर बहनेवाली शीता महानदी के द्वारा पूर्वपश्चिम विभागरूप से वैधीकृत उत्तर खंड विस्ती छ. 'सोमणसविज्जुप्पहगंधमायण मालवंतेहि वक्खारपव्वएहि सीया सीओ दाहिय महाणई हिं अट्ठ भागपविभत्ते मंदरस्स पव्वयस्स पुरथिमपच्चत्थिमेणं बावीसे २ जोयणसहस्साई आयामेणं' मा न सोमनस, विधुत्प्रन, अधमान मने माल्यवान से વક્ષસ્કાર પર્વતાથી તેમજ સીતા સીતાદા મહાનદીઓથી આઠ વિભાગ રૂપમાં વિભક્ત કરવામાં આવેલ છે. તેના એ આઠ ભાગે આ પ્રમાણે છે મેરુ ગિરિની પૂર્વ દિશામાં એને પ્રથમ ભાગ છે. મેરુ ગિરિની પશ્ચિમ દિશામાં અને દ્વિતીય ભાગ છે. વિભ સૌમનસ એ બે વક્ષસ્કાર પર્વતના મધ્ય ભાગમાં દક્ષિણ દિશા તરફ એને તુતીય ભાગ છે. ગન્ધમાદન અને માલ્યવાન વક્ષસ્કાર પર્વતના મધ્યમાં ઉત્તર દિશા તરફ એને ચતુર્થ ભાગ છે, મેરુની ઉત્તર દિશામાં પ્રવાહિત થતી શીતા મહાનદી વડે પૂર્વ પશ્ચિમ ભાગ રૂપથી દ્વિધાકૃત દક્ષિણ ખંડ રૂપ એને પંચમ ભાગ છે. મેરુની પશ્ચિમ દિશામાં પ્રવાહિત થતી શીદા મહાન વડે દક્ષિણ પશ્ચિમ ભાગ રૂપથી દ્વિધાકૃત પશ્ચિમ ખંડરૂપ ષષ્ઠ ભાગ છે. મેરુથી દક્ષિણ દિશા તરફ પ્રવાહિત થતી શીતા મહા નદી વડે પૂર્વ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy