________________
प्रकाशिका टीका-चतुर्थवक्षस्कारः सू.३५ महाविदेहस्य तृतीयविभागान्तर्वतिविजयदिनि० ४२१ नद्यः सन्ति अत्रोत्तरपदलोपो बोध्यः, तत्रोत्तरपदलोपविधायकं वार्तिकम्-'विनाऽपि प्रत्ययं पूर्वोत्तरपदयो वा लोपो वाच्यः' इति, यथा-भीमः, भीमसेनः, सत्या, सत्यभामा, पावः, पार्श्वनाथः, इत्यादि । यत्तु पूर्वविभागे विजयादयः प्राच्यविभागद्वये चान्तरनधो न सङ्ग्रहीताः, तत्र सूत्रकृतां प्रवृत्तिवैचित्र्यमेव बीजं व्यवच्छिन्नसूत्रत्वं वेति बोध्यम् , अत्र सरलवक्षस्कारकूटेषु नामानयनप्रकारमा ह-'इत्थ परिवाडीए' इत्यादि-अत्र अस्यां परिपाटया-वक्षस्कारपर्वतानुक्रमे 'दो दो कूडा' द्वौ द्वौ कूटौ 'विजयसरिसणामगा' विजयसदृशधानी है और नाग नाम का वक्षस्कार पर्वत है सुवल्गू विजय में खङ्गपुरी नामकी राजधानी है और गंभीरमालिनी नामकी अन्तर नदी है गन्धिल विजय में अवध्या नामकी राजधानी है और देव नामका वक्षस्कार पर्वत है गन्धिलावती विजय में अयोध्या नामकी राजधानी हैं। इस तरह शीतोदा नदी के द्वारा कृत विभागद्वय में वर्तमान विजयादिकों के निरूपण से मन्दर पर्वत का पाश्चात्य पार्श्व भणितव्य कहा गया हो जाता है ऐसा यह सब कथन ऊपर से स्पष्ट कर दिया गया है। इस तरह ये उर्मिमालिनी आदि जो तीन नदियां हैं ये शीतोदा नदी के उत्तर दिग्वी तट पर रहे हुए, वप्र सुवप्र आदि विजयों की अन्तर नदियां हैं । “अंतराउत्ति" में जो नदी शब्द का प्रयोग नहीं किया है वह 'विनाऽपिप्रत्ययं पूर्वोत्तरपदयो लोपो वाच्यः' इस वार्तिक के अनुसार लुप्त हो गया है तथा पूर्व विभाग में विजयादिकों का और प्राच्य विभाग द्वय में अन्तर नदियों का जो संग्रह नहीं किया गया है वह सूत्रकारों की प्रवृत्ति की विचित्रता का द्योतक है। अथवा इनका संग्रह कारक सूत्र व्यवच्छिन्न हो गया है ऐसा जानना चाहिये (इत्थ परिवाडीए दो दो कूडा विजयसरिसणामगा નામક વક્ષસ્કાર પર્વત છે. સુગૂ વિજયમાં ખપુરી નામક રાજધાની છે અને ગંભીર માલિની નામક અન્તર નદી છે. ગલ્પિલ વિજયમાં અવધુ. નામક રાજધાની છે અને દેવ નામક વક્ષસ્કાર પર્વત છે. ગધિલાવતી વિજયમાં અધ્યા નામક રાજધાની છે. આ પ્રમાણે શીતેદા નદી વડે વિભક્ત બે ભાગમાં વર્તમાન વિજ્યાદિકના નિરૂપણથી મન્દર પર્વતને પાશ્ચાત્ય પાર્શ્વભાગ કાનીય છે એવું સ્પષ્ટ થઈ જાય છે. આ પ્રમાણે આ બધુ કથન પહેલાં સ્પષ્ટ કરવામાં આવેલું છે. આમ એ ઉર્મિમાલિની વગેરે જે ત્રણ નદીઓ છે તે શીતેદા નદીના ઉત્તર દિગ્યતા તટ ઉપર આવેલા વમ, સુવપ્ર, વગેરે વિજયેની અખ્તર नही छे 'अंतराउत्ति' भा २ 'नदी' ने प्राय ४२वामा माया नया 'विनाऽपि प्रत्ययं पूर्वोत्तरपदयोलोपो वाच्यः २मा पाति भु सुस २७ गयो छे. तेभ पूर्व विभा. ગમાં વિજયાદિકને અને પ્રામ્ય વિભાગમાં દ્રયમાં અન્તર નદી બને જે સંગ્રહ કરવામાં આવ્યું નથી તે સૂત્રકારની વિચિત્ર પ્રવૃત્તિને લક્ષિત કરે છે. અથવા એમના સંગ્રહથી सम्म सूत्र व्यवछिन्न थ आयु छ, सेल सेवु नये. 'इत्थ परिवाडीए, दो दो कूडा विजयसरिसणामगा भाणियवा' ५२२४ानी मानुषी भां मध्ये झूटो पात-पोताना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org