________________
प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० ३ तत्रस्थितभवनादिवर्णनम् पद्मनिवासिनी परिवसति, ततश्च श्रीनिवासयोग्यपदनाश्रयत्वात् पद्मोपलक्षितो इद इति पद्मद आख्यायो, मध्यमपदलोपिकर्मधारय तत्पुरुषसमासात् । सा च श्रीः कीदृशीः ? इत्याह-'महिडिया' महद्धिका जार' यावद पलिओवाहिया एल्योपमस्थितिका महद्धिका इत्यारभ्य पल्यापमस्थितिकेति पर्यन्तानि विशेषणवाचकपदानि यात्पदेन सङ्ग्रहाह्याणि, तथाहि-मह दिका, महाद्युतिका, महाबला, महायशाः, महासौख्या, महानुभावा, पल्योपम स्थितिका, एतद्वन्याख्याऽष्टमसूत्रस्य विजयद्वारदेववर्णनाधिकारतो बोध्या, केवलं स्त्रीत्व पुंस्त्वकृनो भेदत्र पुस्त्वेनात्र तु स्त्रीत्वेन निर्देश इति सर्वभन्यत्समानम् । ___ अथ तत्र पद्महदे शाधतत्वं गवस्थापयितुमा:--'से एएणटेणं' इत्यादि-'से एएणटेणं' सः पद्महदः एतेन अनन्तरोक्तेन अर्थेन कारणेन 'जाव' यावत्-यावत्पदेन "एवमुच्यतेपद्मदः पद्मदः" इति संग्राह्यम् , 'अदुतरं च ण' अदुतरम् अथ च खलु 'गोयमा ! हे गौतम ! 'पउमद्दहस्स सासए' पदृपहूदस्य शाश्वतं शश्वत् सर्वदा भवः शाश्वतं 'णामधेज्जे' को समझाने के लिये अब सूत्रकार प्रकारान्तर से नामकरणका कथन करते हैं-वे कहते हैं कि इस पद्म इद में श्रीदेवी रहती है और वह कमल में निवास करती है इसलिये श्रीनिवासयोग्य पदन का आश्रय होने से इस जलाशय का नाम पद्महूद ऐसा कहा गया है शापार्थिव की तरह यहां मध्यम पदलोपी तत्पुरुष समान हुआ है यह श्रीदेवी महादिक है यावतू इसकी आयु एक पल्यो. पमकी है यहां यावत्पद ले' महाद्युतिका, महाबला, महायशाः, महासौख्या, महानुभावा' इन पदों का संग्रह हुआ-है इन पदों की व्याख्या अष्टम सूत्रस्थ जो विजय द्वार के देव का वर्णनाधिकार है उससे जानलेनी चाहिये वहां जो ये पद प्रयुक्त हुए है उन्हें लिङ्ग वात्यय से यहां श्रीदेवी के कारण निर्दिष्ट करलेना चाहिये इस प्रकार से पद्मद नाम होने का कारण का उल्लेखकरके अब सूत्रकार यह प्रकट करते है कि इस प्रकार जो इस हद का नाम है वह પદ્મનું શ્રયભૂત હેવાથી એ જલાશયનું નામ પડ્યહુદ છે. શ કાર્થિવની જેમ અહીં માધ્યમપદ લેપી તપુરુષ સમાસ થયેલ છે. એ શ્રી દેવી મહદ્ધિક છે યાવત્ એની ઉમર से ५८।५म सी छे. ही तू ५.थी--'मह शुतिकाः, महाबलाः, महायशाः, महासौख्याः, महानुभावाः' ये ५ १ ५५॥ छ. मे पहोनी व्याच्या अष्टम सूत्रस्थ रे વિજય દ્વારના દેને વર્ણન વિકાર છે ત્યાંથી જાણી લેવું જોઈએ, ત્યાં જે એ પદ પ્રયુક્ત થયા છે તેમને લિંગ વ્યયથી અહીં શ્રી દેવીના કારણે નિર્દિષ્ટ કરી લેવા જોઈએ. આ પ્રમાણે પદ્મના નામ સંબંધી કારણો સ્પષ્ટ કરીને સૂત્રકાર હવે એ પ્રકટ કરે છે કે આનુ જે આ પ્રમાણે નામ છે તે અનાદિ નિધન છે. જેમકે એવું જ નામ એનું ભૂતકાળમાં પણ હતું એવું જ નામ એનું વર્તમાન કાળમાં છે અને એવું જ એનુ નામ ભવિષ્યત કાળમાં પણ રહેશે જ અને ભૂતકાળ એ ન તે કે જેમાં એ નામ અસ્તિત્વ
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org