________________
प्रकाशिका टीका -तुर्थवक्षस्कारः सू.३५ महाविदेहस्य तृतीयविभागान्तर्वर्तिविजयादिनि० ४१९
यामुहवणं च ' शीतोदामुखवनं च 'भाणियन्त्र' भाणितव्यं वाच्यम् तद्विभागतो दर्शयितुमाह'सीयोयाए दाहिणिल्लं उत्तरिल्लं च' इति शीतोदाया: महानद्या दाक्षिणात्यं दक्षिणदिग्भवम् औत्तरिकम् उत्तरदिग्भवं च शीतोदामुखवनं भणितव्यमिति पूर्वेण सम्बन्धः ।
अथ चतुर्थ विभागगत विजयादीन् सङ्ग्रहीतुमाह - 'सीयोयाए' शीतोदाया महानद्याः 'उत्तरिल्ले' औत्तराई- उत्तरदिग्भवे 'पासे' पार्श्वे 'इमे' इमे अनुपदं वक्ष्यमाणाः विजयादयः, सन्तीति शेषः तत्र विजयान् गाथयाऽऽह - ' तं जहा ' इत्यादि - तद्यथा 'वप्पे सुवप्पे महावपे' इत्यादि गाथा - छायागम्या, नवरं 'वप्पगावई' कावती वावती विजयः ॥ १ ॥ विजयादि राजधानी: सङ्ग्रहीतुमाह - 'रायहणीओ इमाओ' राजधान्यः इमाः अनुपदं वक्ष्यमाणाः सन्तीति शेषः 'तं जहा ' तद्यथा 'विजया' इत्यादि छायागम्यम् । वक्षस्कारगिरीन् सग्रहीतुमाह'इमे वक्खारा' अनुपदं वक्ष्यमाणाः वक्षस्काराः वक्षस्कारपर्वताः सन्ति 'तं जहा ' तद्यथापर्वत की पूर्वदिशा में है इसी प्रकार से सुकच्छादि विजयों में भी अपने दिग्वर्ती वस्तु के अनुसार उन २ दिशाओं को नियमित कर लेना चाहिये ।
तथा इसी प्रकार से शीतोदा महानदी का दक्षिण दिग्वर्ती और उत्तर दिग्वर्ती मुखवन भी कहलेना चाहिये (सीओआए उत्तरिल्ले पासे इमे विजया - तं जहा ) इस शीतोदा महानदी के उत्तर दिग्वर्ती पार्श्व भाग में ये विजय हैं जिनके नाम इस प्रकार से हैं - (बप्पे, सुवप्पे, महावप्पे, चाउथे, वप्पगावई वग्गू सुवग्गूय गंधिले गंधिलावई ॥१॥ वप्र, सुवप्र, महावप्र, वप्रकावती, वल्गू सुवल्गू, गन्धिल और गन्धिलावती (रायहाणीओ इमाओ तं जहा) ये राजधानियाँ हैं जिनके नाम इस प्रकार से हैं - (विजया, वेजयंती, जयंती अपराजिता, चक्कपुरा, खरगपुरा, हदइ, अवज्झाय || २ || विजया वैजयन्ती, जयन्ती, अपराजिता चक्कपुरी, खड्गपुरी, अवन्ध्या और अयोध्या (इमे वक्खारा - तं जहा(चंद पव्वए, सूरपञ्चए, नागपच्चए, इमाओ ईओ-सीओदाए महाणईए दाहिગ્રેજ સુકચ્છાદિ વિન્ત્યામાં પણ તત્ તત્ દ્વિગ્નતી વસ્તુ મુજખ તત્ તત્ દિશાઓને નિયમિત કરી લેવી જોઇ એ.
તેમજ આ પ્રમાણે જ શીતેાદા મહાનદીનું દક્ષિણ દિશ્વતી અને ઉત્તર દિગ્દતિ મુખવન વિષે पडी सेवु लेहये. 'सीओआए उत्तरिल्ले पासे इमे विजया-तं जहा' मा शीतोही भहानहीना ઉત્તર દિગ્વતી પાર્શ્વ ભાગમાં એ વિજયા આવેલા છે. વિયેના નામે આ પ્રમાણે છે'वप्पे, सुवप्पे, महावप्पे, चउत्थे, वप्पगवई, त्रम्गूय, सुवग्गूय, गंधिले, गंधिलावई ॥ १ ॥ ' पत्र, सुवय, भडाव, वप्रावती, वढ्गू, सुवदगू, गन्धित भने गन्धिलावती. 'रायहाणीओ इमोओ तं जहा' राज्धानीओ। अने तेभना नाम या प्रमाणे छे - विजया, वैजयंती, जयंती, अपराजिया चक्कपुरा, खरगपुरा, हव अवज्झाय ॥ २ ॥ विल्या, वैभ्यन्ती भयन्ती, अयशनिता, यहूपुरी, अड्गपुरी, अवन्ध्या भने अयोध्या, 'इमे बक्खारा - तं जहा
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International