SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टोका-चतुर्थवक्षस्कारः सू.३५ महाविदेहस्य तृतीयविभागान्ततिविजयदिनि०४१७ शीतोदाया नद्याः महानद्याः 'दक्खिणिल्ले' दाक्षिणात्ये-दक्षिण दिग्भवे ‘णं' खलु 'कूले' कूले तटे 'इमे' इमे अनुपदं वक्षमाणाः 'विजय' विजयाः चक्रवर्तिविजेतव्या विषयाः, तघथा-गाथया तान् विजयानाह'पम्हे' इत्यादि-छायागम्यम् । एवं राजधानी राह--'इमामो रायहाणीओ इमाः वक्ष्यमाणा राजधान्यः सन्ति 'तं जहा' तद्यथा-ता राजधानी थियाह'मास पुरा' इत्यादि-स्पष्टम् । वक्षस्कारपर्वतानाह-'इमे वक्खारा तं जहा अंके' इत्यादि अङ्क: अङ्कावती नामैकदेशे नामग्रहणात्, एवं 'पम्हे' पक्ष्मः-पक्ष्मावती 'आसीविसे' आशीविष: 'सुहावहे' सुखावह इति, अथ द्वात्रिंशतोऽपि विजयानां नामानि प्रदर्शयितुमाह-एवं इत्थ यस्स पच्चथिमिल्लं पासं भागियव्व तत्थ ताव सीओआए गईए दक्खिपिल्ले णं कूले इमे विजया) इस तरह से मन्दर पर्वत का पश्चिम दिग्वर्ती पार्श्वभाग कहलेना चाहिये, वहां पर शीतोदा महानदी के दक्षिण दिग्वर्ती कूल पर ये विजय है-(तं जहा) उनके नाम इस प्रकार हैं-(पम्हे, सुपम्हे, महापम्हे, चउत्थे पम्हगावई, संखे, कुमुए, णलिणे, अट्टमे णलिणावई) पक्ष्म सुपक्ष्म, महापक्षम, पक्ष्मकावती, शङ्ख, कुमुद, नलिन, नलिनापती (इमाओ रायहाणीओ तं जहा) ये वहां राजधानियां हैं जिनके नाम इस प्रकार से है (आसपुरा सीहपुरा, महापुराचेव, हवइ बिजयपुरा, अवराध्या य अरया असोग तहकीयसोगा य) अश्वपुरी, सिंहपुरी, महापुरी, विजयपुरी, अपराजिता अरजा अशोका और वीतशोका (इमे वक्खारा तं जहा) ये वहां वक्षस्कार पर्वत है जिनके नाम इस प्रकार से हैं-(अंके, पम्हे, आसीविसे, सुहायहे एवं इस्थ परिवाडीए दो दो विजया कडसरिसणामया भाणियव्वा, दिसाविदिसाओ अ भाणियव्याओ एवं सीआमुहदणं च भाणिअव्व) अङ्क-अङ्कायती पक्ष्माभाभी विन्य अघिमावती नामे छ. मेमा भयो। नामRAधानी छे. 'एवं मंदरस्स पव्वयस्स पञ्चत्थिमिल्लं पासं भाणियव्वं तत्थ ताव सीओआए णईए दक्खिणिल्ले णं कूले इमे विजया' 241 प्रमाणे भ२ पतन पश्चिम ती पाश्वमा विष ५ वर्णन समल લેવું જોઈએ ત્યાં શીદા મહાનદીના દક્ષિણ દિશ્વર્તી કૂલ પર એ વિજો આવેલા છે 'तं जहा' तमना नाम। 241 प्रमाणे छ-'पम्हे, सुपम्हे, महापम्हे, चउत्थे, पम्हगावई, संखे, कुमुए णलिणे, अट्ठमे णलिणावई' ५६म, सुपक्षभ, भा५६म, ५६मावती, शम, मुह, नलिन भने नलिनापती. 'इमाओ रायहाणीओ तं जहा मां २प्रमाणे राधानीमा छ तमना नाभी 20 प्रमाण छ-'आसपुरा, सीहपुरा, महापुरा चेव हवइ विजयपुरा, अवराइया अरया असोगतह वीयसोगाय' ५श्वरी, सिपुरी, महापुरी, विन्यपुरी, अ५२ilordi. A२०॥ भी, अन पीत४। 'इमे वक्खारा तं जहा' २॥ प्रमाणे त्या क्ष४२ पता मासा छ. तमना नाभा मा प्रभारी छ- 'अंके पम्हे, आसीविसे, सुहावहे एवं एत्थ परिवाडीए दो वो विजया कूडसरिसणामया भाणियन्त्रा, दिसाबिदिसाओ अ भाणियवाओ एवं सीआमुह म० ५३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy