________________
जम्बूद्वीपप्रज्ञप्तिसूत्रे
दाक्षिणात्यमौत्तराहं च शीतोदाया औत्तराहे पार्श्वे इमे विजयाः, तद्यथा-वप्रः सुवप्रो महावप्रश्चतुर्थो वप्रकावती । वल्गुश्च सुवल्गुश्च गन्धिलो गन्धिलावती ||१|| राजधान्य इमा, तद्यथा - विजया वैजयन्ती जयन्ती अपराजिता । चक्रपुरी खड्गपुरी भवति अवध्या अयोध्या च ॥२॥ इमे वक्षस्काराः पर्वतस्य चन्द्रपर्वतः १, सूरपर्वतः २, नागपर्वतः ३, देवपर्वतः ४, इमा नयः शीतोदाया महानद्या दाक्षिणात्ये कूले- क्षीरोदा १ शीतस्रोता २ अन्तरवाहिन्यौ नद्यौ, ऊर्मिमालिनी १ फेनमालिनी २ गम्भीरमालिनी ३ औत्तराह विजयानामन्तरा इति, अत्र परिपाटयां द्वे द्वे कूटे विजयसदृशनामके भणितव्ये, इमे द्वे द्वे कूटे अवस्थिते, तद्यथा सिद्धायतनकूटं १ पर्वतसदृशनामकूटम् २ || सू० ३५ ॥
टीका- 'एवं पम्हे विजए' इत्यादि - छायागम्यम्, नवरम् 'अस्सपुरा' अश्वपुरी, मूले आवन्तत्वं त्वार्षत्वात्, एवमग्रेऽपि ' सीहपुरा' इत्यादौ बोध्यम्, इति शीतोदा महानद्या दाक्षिणात्यमुखनखण्डे विजयराजधानी वक्षस्कारपर्वत नदीनिरूपणम् । अथ महाविदेह
४१४
'एवं पम्हे विजए अस्सपुरा रायहाणी अंकावई वक्खारपव्वए' इत्यादि टीकार्थ- इसी तरह पक्ष्म नाम का विजय है उसमें अश्वपुरी नामकी राजधानी है और अङ्कावती नाम का वक्षस्कार पर्वत है ( सुपम्हे विजए सीहपुरा रायहाणी खीरोदा महाणई) सुपक्ष्म नाम का विजय है, सीहपुरी नाम की राजधानी है क्षीरोदा नाम की इसमें महानदी है : ( महापम्हे विजए महापुरा रायहाणी पहावई वक्खारपव्वए) महापक्ष्म नामका विजय है इसमें महापुरी नाम की राजधानी है और पक्ष्मावती नाम का वक्षस्कार पर्वत है (पम्हगावई विजए विजयपुरा रायहाणी सीअसोआ महाणई) पक्षमावती नाम का विजय है, इसमें विजयपुरी नाम की राजधानी है शीतस्रोता नाम की महानदी है (संखे विजए अवराइया रायहाणी आसीविसे वक्खारपव्वए) शंख नाम का विजय है इसमें अपराजिता नाम की राजधानी है और आशीविषानाम का
"एवं पम्हे विजए अत्सपुरा रायहाणी अंकावई वक्खारपव्वए' इत्यादि
ટીકા – આ પ્રમાણે પદ્મ નામક વિજય છે. તેમાં અશ્વપુરી નામક રાજધાની છે. मने अावती नाम वक्षस्र पर्वत छे. 'सुपम्हे विजए सीहपुरा रायहाणी खीरोदा महाજ્જુ સુપમ નામક વિજય છે. સૌહપુરી નામક રાજધાની છે. ક્ષીરાદા નામક એમાં મહા नही छे. 'महापम्हे विजए महापुरा रायहाणी पम्हावई वक्खारपन्नए' महायक्ष्म नाम વિષય છે. એમાં મહાપુરી નામક રાજધાની છે અને પદ્માવતી નામક વક્ષસ્કાર પત छे. 'पम्हगावई विजए विजयपुरा रायहाणी सीअसोआ महाणई' पभावती नाम विश्य छे. शोभां विभ्यपुरी नाम राजधानी छे, शीतस्रोता नाभः भानही छे. 'संखे विज़ए अव राइया रायहाणी आसीविसे वक्खारपव्वए' शं नाभा विभ्य छे. शेभां अपराजिता नाम राज्धानी छे भने आशीविष नाम वक्षस्र पर्वत छे. 'कुमुदे विजए, अरजा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org