________________
प्रकाशिका टीका-चतुर्थवक्षस्कारः सू.३५ महाविदेहस्य तृतीयविभागान्तकृतिविजयदिनि०४१३ सोयोयाए दाहिणिल्लं उत्तरिल्लं च, सीयोयाए उत्तरिल्ले पासे इमे विजया, तं जहा-वप्पे सुवप्पे महावप्पे चउत्थे वप्पयावई ।
वग्गू य सुवग्गू य, गंधिले गंधिलावई ॥१॥ रायहाणीओ इमाओ, तं जहा-विजया वेजयंती जयंती अपराजिया। चक्कपुरा खग्गपुरा हवइ अवज्झा अउज्झाय ॥२॥ इमे वक्खारा, तं जहा-चंदपव्वए १ सुरपव्वए २णागपवए ३ देवपव्वए ४, इमाओ णईओ सीयोयाए महाणईए दाहिणिल्ले कूले-खीरोया सीयसोया अंतरवाहिणीओ णईओ ३, उम्मिमालिणी १ फेणमालिणी २ गंभीरमालिणी ३ उत्तरिल्लविजयाणंतराउत्ति, इस्थ परिवाडीए दो दो कूडा विजयसरिसणामया भाणियव्वा, इमे दो दो कूडा अवट्ठिया, तं जहासिद्धाययणकूड पव्वयसरिसणामकूडे ॥सू० ३५॥ __छाया-एवं पक्ष्मो विजयः अश्वपुरी राजधानी अङ्कावती वक्षस्कारपर्वतः १, सुपक्ष्मो विजयः सिंहपुरी राजधानी क्षीरोदा महानदी २, महापक्ष्मो विजयः महापुरी राजधानी पक्ष्मावती वक्षस्कारपवेतः ३, पक्ष्मकावती विजयः विजयपुरी राजधानी शीतस्रोता महानदी ४, शङ्खो विजयः अपराजिता राजधानी आशीविशो वक्षस्कारपर्वतः ५, कुमुदो विजयः अरजा राजधानी अन्तर्वाहिणी महानदी ६, नलिनो विजयः अशोका राजधानी सुखावहो वक्षस्कारपर्वतः ७, नलिनावती विजयः वीतशोका राजधानी ८, दाक्षिणात्ये शीतोदामुखवनखण्डे, औत्तराहेऽपि एवमेव भणितव्यम् यथा शीतायाः वनो विजयः विजया राजधानी चन्द्रो वक्षस्कारपर्वतः १, सुनमो विजयः जयन्ती राजधानी उर्मिमालिनी नदी २, महावप्रो विजयः जयन्ती राजधानी सूरो वक्षस्कारपर्वतः ३, वप्रावती विजयः अपराजिता राजधानी फेनमालिनी नदी ४, वला विजयः चक्रापुरी राजधानी नागो वक्षस्कारपर्वतः ५, सुवल्गुविजयः खड्गपुरी राजधानी गम्भीरमालिनी अन्टरनदी ६, गन्धिलो विजयः अवध्या राजधानी देवो वक्षस्कारपर्वतः ७, गन्धिलाक्ती विजयः अयोध्या राजधानी ८, एवं मन्दरस्य पर्वतस्य पाश्चिमात्यं पार्थ भणितव्यम् तत्र तावत् शीलोदाया नद्या दाक्षिणात्ये खलु कूले इमे विजया:, दद्यथा-पक्ष्मः सुपक्ष्मो महापामः, चतुर्थः पक्षमकावती । शङ्खः कुमुदो नलिनः, अष्टमो कलिनावती ॥१॥ इमा राजधान्यः, तद्यथा-अश्वपुरी सिंहपुरी महापुरी चैव भवति विजयपुरो । अपराजिता च अरजा अशोका वधा वीतशोका च ॥२॥ इमे वक्षस्काराः, तद्यथा-अङ्कः पक्ष्म आशीविषः सुखावहः एवमत्र परिपाटयां द्वौ द्वौ विजयौ कूटसदृशनामको भणितव्यौ दिशो विदिशश्च भणितव्याः, शीतोदामुखवनं च भणितव्यं शीतोदाया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org