________________
प्रकाशिका टीका - चतुर्थवक्षस्कारः सू० ३ तत्रस्थितभवनादिवर्णनम्
३३
श्री देवी निवासभूतपद्मचतुर्दिग्वर्ति पद्मानि अष्टोत्तरशतम् (१०८), चतुस्सहस्रसामा निक देवानां पद्मानि चत्वारि सहस्राणि (४०००), चतसृणां महत्तरिकाणां चत्वारि (४०); आभ्यन्तरपरिषद्द्वर्त्तिनाम् अष्टसहस्र देवानाम् अष्टसहस्राणि ८०००), मध्यमपरिषद्वर्त्तिनां दशसहस्रदेवानां दशसहस्राणि (१००००), बाह्य परिपवर्तिनां द्वादशसहस्र देवानां द्वादशसहस्राणि (१२०००), सप्तानाम् अनीकाधिपतीनां सप्त (७) पोडशसहस्रात्मरक्षकदेवानां च षोडशसहस्राणि (१६०००), इति सपरिवार श्री देवीनिवासभूतानां सर्वयद्मानां संकलनया पञ्चाशत् सहस्राणि एकं शतं विंशतिश्व (५०१२०) सर्वाणि निवासपद्मानि भवन्ति । आभ्य न्तरमध्यमबाह्य पद्मपरिक्षेपपरमसंख्यायां विगतिलक्षाधिकैक कोट्यात्मिकायां (१,२०,०००००) सपरिवारायाः श्रीदेव्या निवासपद्मसंख्याया विंशत्युत्तरैकशताधिकपञ्चाशत्सहस्रा त्मिकायाः (५०१२०) संमेलनेन सर्वाणि पद्मानि एका कोटि र्विशदिक्षाणि पञ्चाशत्सहत्राणि एकं शतं विंशतिश्च (१,२०,५०,१२० ) भवन्तीति ।
अथ पद्मदनामनिक्तं पृच्छन्नाह - ' से केणट्टेणं भंते !" इत्यादि, 'से केणद्वेणं भंते !" अथ हे भदन्त ! क्रेन अर्थेन कारणेन ' एवं वच्चइ' एवमुच्यते 'पउमद्दहे दहे ?" पद्महृदः पद्मद इति भगवामाह - 'गोयमा !' हे गौतम! 'पउमद्दणं' पद्महूदे खलु 'तत्थ - तत्थ' तत्र तत्र 'देसे तर्हि२' तस्मिंस्तस्मिन् देशे 'बहवे उप्पलाई' बहूनि उत्पलानि कमलानि 'जाव' यावत् 'सयसह सपत्ताई' शतसहस्रपत्राणि - लक्षपत्राणि यावत् प्रभु से ऐसा पूछते हैं - ( से केणट्ठे णं भंते ! एवं बुच्चह - परमद्दहे २) हें भदन्त ! आप इसे पद्महूद इस नाम से क्यों-किस कारण से कहते हैं ? इसके उत्तर में प्रभु कहते हैं - (गोवमा ! पउमद्दणं तत्त्र २ देसे तर्हि २ बहवे उप्पलाई जाव सयसहस्पत्ताई परमद्दहप्पभाई परमद्दहवण्णाभाई सिरीअ इत्थ देवी महि द्विया जाव पलिओवमट्टिईया परिवलइ से एएणद्वेणं जाव अदुत्तरंच णं गोयमा ! पउमद्दहस्स सासए णामवेज्जे पण्णत्ते न कयाइ णासि न.) हे गौतम ! पद्महृद में जगह २ अनेक कमल हैं यावत् शतसहस्त्रपत्तोंवाले पद्म हैं यहां यावत्पद से कुमुद, सुभग, सौगन्धिक, पुण्डरीक, महापुण्डरीक, शतपत्र और सहस्रपत्र ' (૧૨૦૫૦૧૨૦) સમરત પદ્મો થાય છે. હવે ગૌતમસ્વામી પ્રભુને આ પ્રમાણે પૂછે છે કે 'सेकेणटुणं भंते! एवं बुच्चइ - पउमदेहे २' हे लहन्त ! तमे आने पद्म गृह या नाभथी शा अरथी हे। छो ? सेना श्वामभां प्रभु डे छे - 'गोयमा ! पउमद्दणं तत्थ २ देसे तर्हि बहवे उप्पलाई जाव सय सहस्सपत्ताई परमदहापभाई पउमदहवण्णाभाई सिरीअ इत्थ देवी महिद्धिया जापलिओ मईया परिवसइ, से एएणट्टेणं जाय अदुत्तरं च णं गोयमा ! पउमदहस्स सासए णामघेज्जे पण्णत्ते ण कयाइ णासि न' हे गौतम! पद्माहृदभां हे! आमने उभा छे યાવત્ શત સહસ્ર પાંદડાવાળા પદ્મો છે. અહીંયા યાવત પદી કુમુદ, સુભગ, સૌગધિક, પુંડરીક, મહાપુ ડરીક, શતપત્ર અને સહસ્રપત્ર એ સર્વ કમળનું ગ્રહણ થયું છે, એ સર્વે
ज० ५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org