SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे 'गाऊयसयाई' गव्यूतशतानि 'उव्वे हेणं' उद्वेधेन-भूमिप्रवेशेन 'सेस' शेषम् अवशिष्टम्विष्कम्भादि 'तहेव' तथैव-माल्यवद्वक्षस्कारगिरिवदेव 'सव्वं' सर्व बोध्यम् 'णवरं' नवरं केवलम् 'अट्रो' अर्थः सौमनसेतिनामार्थः शेषेषु विशेषः तं च नामार्थ प्ररूपयितुं सूत्रं स्मारयति-'से' इति-से केणटेणं भंते ! एवं वुच्चइ सोमण से वक्खारपव्वए २१, इत्यादि सूत्रं बोध्यम् अथ केना. थैन भदन्त ! एवमुच्यते-सौमनसो वक्षस्कारपर्वनः २ ? इति, प्राग्वत् 'गोयमा !' भो गौतम ! 'सोमणसे' सौमनमे 'ण' खलु 'वक्खारपब्वए' वक्षस्कारपर्वते 'बहवे' वध्वः 'देवाय' देवाश्च 'देवीओ य' देव्यश्च 'सोमा' सौम्या:-सरल स्वभावाः 'सुमणा' सुमनसः-सुभावनाकलितमानसाः आसते यावद् मेहन्ते ततः सुमनसामयमावासः सौमनसोऽयं गिरिः, अत्र देवमाह'सोमणसे य' सौमनसश्च 'इत्थ' अत्र देवे देवः तदधिपतिः परिवसतीति परेणान्वयः, सच देवः कीदृशः ? इत्यपेक्षायामाह- महिद्धीए जाव परिवसइ' महद्धिको यावत् परिवसतिमहद्धिक इत्यारभ्य परिवसतीति पर्यन्तानां पदानामत्र सङ्ग्रहो बोध्यः तथाहि-'महर्दिकः, महाद्युतिका, महाबलः, महायशाः, महासौख्यः महानुभावः, पल्योपमस्थितिक परिवसति' इति, एषामर्थश्चाष्टमसूत्रव्याख्यातो ग्राह्यः । इति नामकारणमुक्खोपसंहरति-से एएणटेणं सयाई उद्धं उच्चत्तणं चत्तारि गाउयसयाई उठवेहेणं सेसं तहेव सव्वं, णवरं अट्ठो से गोयमा । सोमणसेणं धक्खारपंव्यए बहवे देवा य देवीओ अ) यह सौमनस नामका वक्षस्कार पर्वत निषध वर्षधर पर्वत के पास में चारसौ योजन का ऊंचा है, और चारसौ कोश का उद्वेध याला है बाकी का और सब विष्कंभ आदि का कथन माल्ययान पर्वत के प्रकरण जैसा ही है। किन्तु इसका जो "सौमनस" ऐसा नाम कहा गया है वह यहां पर अनेक देव और देवियां आकर विश्राम करती है आराम करती है । ये सब देव और देवियां सरल स्वभाव वाली होती है और शुभ आवना वाली होती हैं। तथा (सोमणसे अ इत्थ देवे महिद्धीए जाव परिवसइ) सौमनस नामका देव जो महर्दिक आदि विशेषणों वाला है यहां पर रहता है (से एएगटेणं गोयमा ! जाव णिच्चे) इस णवरं अट्ठो से गोयमा ! सामणसेणं वक्खारसव्वए बहवे देवाय देवीओ अ' २१ सौमनस નામક વક્ષસ્કાર પર્વત નિષધ વર્ષધર પર્વતની પાસે આવેલ છે અને તે ચાસે (૩૦૦) જન જેટલે ઊંચે છે. અને ચારસો (૪૦૦) ગાઉ જેટલા પ્રમાણમાં ઉધનાળે છે શેષ બધું વિઠંભ વગેરેના સંબંધમાં કથન માલ્યવાન વક્ષસ્કાર પર્વતના પ્રકરણ જેવું જ છે. પણ अनुरे 'सौमनस' से नाम वा माव्यु छेतेनु४१२६ गडी भने ४ हेव-हवामा આવીને વિશ્રામ કરે છે, આરામ કરે છે. એ દેવ દેવીઓ સરલ સ્વભાવવાળાં હોય છે. भने शुभ माना डाय छ त 'सोमणसे अ इत्थ देवे महिद्धीए जाव परिवसई' सौमनस नाम हे रे महद पोरे विशेष वाम छ मही रहे छे. 'से एएणदेणं गोयमा ! जाव णिच्चे' थी 3 गौतम ! मेनु नाम 'सौमनस' से वामा माव्यु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy