________________
प्रकाशिका टीका - चतुर्थवक्षस्कारः सू० २९ द्वितीय विदेहविभाग निरूपणम्
૨૮૭
कूट: २ 'अंजणे' अञ्जनः ३ 'मायंगणे' मातञ्जनः ४ 'नईउ तत्तजला १ मत्तजला २ उम्मतजला ३' नदीतु - वप्तजला १ मतजला २ उन्मत्तजला ३ इमास्तिस्रः । अथ वत्सादि विजयानां सङ्ग्रहार्थमाह- 'विजया तं जहा' इत्यादि - विजयाः तद्यथा- 'वच्छे सुवच्छे' इत्यादि पद्यमुत्तानार्थम् १, एतच्च पद्यं विजयानामेकदैव सुखबोधार्थमुक्तं तेन न पुनरुक्तिः शङ्कनीया, एवं राजधानीनामेकत्र नामानि सङ्ग्रहीतुं पद्यमाह - 'रायहाणीओ तं जहा ' इत्यादि राजधान्यः, तद्यथा 'सुसीमा कुंडला चेव' इत्यादि पद्यं सुगमम् ।
अथ पूर्वसूत्राद्वत्स विजयस्य दिनियमे सुगमेऽपि सूत्रप्रवृत्तिवैचित्र्यात्तनियमनार्थ क्रमान्तरमाह - 'वच्छस्स' इत्यादि-वत्सस्य-वत्सनामकस्य 'विजयरस' विजयस्य 'णिसहे' निषध:- निषधनामको वर्षधरपर्वतः 'दाहिणेणं' दक्षिणेन दक्षिणदिशि तथाऽस्य 'सीया' शीता - शीतानाम्नी महानदी 'उत्तरेणं' उत्तरेश उत्तरदिशि वर्तते 'दाहिणिल्लसीयामुहवणे' दाक्षिणात्यशीताखवनं 'पुरस्थिमेणं' पौरस्त्येन - पूर्वदिशि 'तिउडे' त्रिकूट: - त्रिकूटनामा वक्षस्कारगिरिः 'पच्चत्थिमेणं' पश्चिमेन-पश्चिमदिशि 'खुसीमा' सुसीमा 'रायहाणी' राजधानी अस्याः 'पमाणं' प्रमाणं 'तं चेव' तदेव - पूर्वोक्तमेव - अयोध्यारा जधानीवत् इतिभावः, राजधान्याः पुनरुपादानं प्रमाणकथनार्थम् तेन न पुनरुक्तिदोषः,
(विजया तं जहा ) ये विजय हैं- (बच्छे, सुवच्छे, महाबच्छे, चउत्थे वच्छगावई रम्मे स्म्मए चैव रमणिज्जे मंगलाइ ||१|| वत्स, सुवत्स, महावत्स, areकावती, रम्य, रम्यक, रमणीय और मंगलावती (रायहाणीओ (तं जहां ) ये राजधानियां हैं- (सुसीमा कुंटला चेत्र अपराजिय परंकरा अंकावई पम्हावई सुहा रयणसंचा) सुसीमा, कुंडला, अपराजिता, प्रभंकरा, अंकावती, पक्ष्मावती, शुभा और रत्नसंचया, (दच्छास विजयस्त सिहे दाहिणेणं सीया उत्तरेणं दाहिणिलसीपाहवणे दुरत्थिनेणं तिउडे पच्चत्थिमेणं सुसीमा राय'हाणी पमाणं तं चैवेति) वत्स विजय की दक्षिण दिशा में निषध पर्वत है और उत्तर दिशा में सीता महानदी है तथा पूर्वदिशा में सीतामुखचन है और पश्चिम मे अधी नहीओ। थे. 'विजया तं जहा ' भिड़े- 'वच्छे, सुत्रच्छे, महावच्छे, चत्थे वच्छ गाव, रम्मे रम्मए चेव रमणिज्जे मंगलावई ॥ १॥' वत्स, सुवत्स, भडावत्स, वत्सावती, रभ्य, २भ्२४, २भागीय भने मंगसावती. 'रायहाणीओ तं जहा' भी रा०४धानी छे - 'सुसीमा कुंडलाचेत्र अपराजिय पहुँकरा अंकावई पम्हावई सुहा रयणसंचया' सुसीमा, मुंडा, अपराजिता, प्रदेश, अावती, पक्षमावती, शुभा भने रत्नसंयया 'वच्छस्स विजयस्स णिसहे दाहिणेणं सीयः उत्तरेणं दाहिणिल्लसीया मुहवणे पुरत्थिमेणं तिउडे पच्चत्थिमेण सुसीमा रायहाणी पमाणं तं चैवेति' वत्सविक्यनी हक्षिषु द्विशामां निषध મČત છે અને ઉત્તર દિશામાં સીતા મહાનદી છે તેમજ પૂર્વ દિશામાં સીતા મુખવન છે અને પશ્ચિમ દિશામાં ત્રિકૂટ વક્ષસ્કાર પર્વત છે. સુસીમા અહીં રાજધાની છે. એનું
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International