________________
जम्बूद्वीपप्रज्ञप्तिलने उत्तरसूत्रे 'गोयमा !' हे गौतम ! 'णिसहस्स' निषधस्य-निषधनामकस्य 'वासहरपव्वयस्स' वर्षधरपर्वतस्य 'उत्तरेणं' उत्तरेण-उत्तरदिशि 'सीयाए' शीतायाः 'महाणईए' मानधाः 'दाहिणेणं' दक्षिणेन-दक्षिणदिशि 'दाहिणिल्लस्स' दाक्षिणात्यस्य दक्षिणदिग्वर्तिनः 'सीयामुहवणस्स' शीताखवनस्य 'पञ्चस्थिमेणं' पश्चिमेन-पश्चिमदिशि 'तिउडस्स' त्रिकूटस्यत्रिकूटनामकस्य 'वक्खारपदयस्स' वक्षस्कारपर्वतस्य ‘पुरस्थिमेणं' पौरस्त्येन पूर्वदिशि 'एत्थ' अत्र अत्रान्तरे 'ण' खलु 'जंबुद्दीवे जम्बूद्वीपे 'दीवे' द्वीपे 'महाविदेहे महाविदेहे 'वासे' वर्षे 'वच्छे' वत्सः 'णाम' नाम 'विजए' विजयः 'पण्णत्ते प्रज्ञप्तः, अस्य 'तं चेव' तदेव 'पमाणं' प्रमाणम् 'सुसीमा' मुसीमा-मुसीमा नाम्नी 'रायहाणी' राजधानी अस्याः प्रमाणमयोध्याराजधानीवत्, अथ विनयविभाजकं वक्षस्कारगिरिमाह-'तिउडे' त्रिकूटः त्रिकूटनामकः 'वक्खारपत्रए' वक्षस्टारपर्वतः १, 'सुवच्छे' सुवत्सः-मुवस्सनामा 'विजए' विजयः 'कुंडला' कुण्डला कुण्डलानाम्नी 'रायहाणी २' राजधानी 'तत्तजलाणई' तप्तजला नदी नाम के द्वीप में महाविदेह क्षेत्र में वत्स नाम का विजय कहां पर कहा है ? उत्तर में प्रभु कहते हैं-(गोयना ! णिसहस्स वासहरपव्वयस्स उत्तरेणं सीयाए महाणईए दाहिणेणं दाहिणिल्लस्स सीयामुहवणस्स पच्चस्थिमे तिउडस्स वक्खारपब्बयस्स पुरथिमेणं एत्थ णं जंबुद्दीवे दीवे महाविदेहे वासे वच्छे णामं विजए पण्णत्ते) हे गौतम ! निषध वर्षधर पर्वत की उत्तर दिशा में सीता महानदी की दक्षिण दिशा में, दक्षिण दिग्वती सीता मुखवन की पश्चिम दिशा में त्रिकूट वक्षस्कार पर्वत की पूर्व दिशा में जम्बूद्वीप नाम के द्वीप में वर्तमान विदेह क्षेत्र-महाविदेह क्षेत्र के भीतर वत्स नाम का विजय कहा गया है (तं चेव पमाणं सुसीमा रायहाणी तिउडे वखारपव्वए सुवच्छे विजए कुंडला रायहाणो २ तत्तजला गई महाव-छे विजए अपराजिया रायहाणी ३) इसका प्रमाण वही है सुसोमा यहां राजधानी है इसका वर्णन अयोध्या राजधानी के णामं विजए पण्णत्ते' 8 मत ! दीपभां, महाविहे क्षेत्रमा वत्स नाम विय ४॥ २५णे या छ ? सेना १.५ प्रभु ४३ छ-'गोयना ! णिसहस्स बासहरपठनयस उत्तरेणं सीयाए महावईए दाहिणेणं दाहिणिल्लस्स सीयामुहवणस्स पच्चत्थिमेणं तिउडस्स वक्खारपव्ययस्स पुरत्थिमेणं एत्थणं जंबुद्दीवे दीवे महाविदेहे वासे वच्छे णामं विजए पण्णत्त' હે ગૌતમ! નિષધ વર્ષધર પર્વતની ઉત્તર દિશામાં, સતા હાનદીની દણિ દિશામાં, દક્ષિણ દિશ્વતી સીતા મુખવનની પશ્ચિમ દિશામાં, ત્રિકૂટ વક્ષસ્કાર પર્વતની પૂર્વ દિશા માં, જંબુદ્વીપ નામક દ્વીપમાં વર્તમાન વિદેહ ક્ષેત્ર-મહાવિદેહની અંદર વત્સ નામક વિજ્ય मावत छ. 'तं चेव पमाणं सुसीमा रायहाथी तिउडे वक्खारपव्वए सुवच्छे विजए कुंडला रायहाणी २ तत्तजला णई महावच्छे विजए अपराजिया रायहाणी ३' मेनु प्रमाण पूर्ववत જ છે. અહીં સુસીમા નામે રાજધાની છે. એનું વર્ણન અધ્યા રાજધાની જેવું છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org