________________
जम्बूद्वीपप्रज्ञप्तिसूत्रे चत्वारि २ चत्वारि २ कूटानि यावद्वर्णितानि भवन्ति तावत् चित्रकूटवक्तव्यता बोध्या, तथा 'बारसहं' द्वादशानां 'णईणं' नदीनाम्-अन्तरनदीनाम 'गाहावइवत्तव्यया' ग्राहावतीवक्त.
यता बोध्या, साच किम्पर्यन्ता ? इत्याह-'जाव उभभो' इत्यादि यावद् उभयोः द्वयोः 'पासि' पार्श्वयोः 'दोहि' द्वाभ्यां 'पउमयरवेइयाहि' पद्मवरवेदिकाभ्यां द्वाभ्यां 'वणसंडेहिं' वनषण्डाभ्यां सम्परिक्षिप्ता इति पर्यन्ता, तत्र पद्मवरवेदिकावनपण्डयोः 'वण्णओ' वर्णकः वर्णनपरपदसमूहो योध्यः, सच चतुर्थपञ्चमसूत्रानुसारेण बोधयः ॥सू० २८॥
' अथ द्वितीयं विदेहविभागं प्रदर्शयितुमाह-'काहि णं भंते' इत्यादि ___मूलम् - कहि णं भंते ! जंबुद्दीवे दीवे महाविदेहे वासे सीयाए महाणईए दाहिणिल्ले सीयामुहवणे णामं वणे पण्णत्ते ?, एवं जहचेव उत्तरिल्लं सीयामुहवणं तह चेव दाहिणं पि भाणियव्वं, णवरं णिसहस्त वासहरपवयस्स उत्तरेणं सीयाए महाणईए दहिणेण पुरथिमलवणसमुदस्स एचरिथमेण वच्छस्स विजयस्स पुरस्थिभेणं एत्थ णं जंबु. दीवे दीवे महाविदेहे वासे सीयाए महाणईए दाहिणिल्ले सीयामुहवणे णामं वणे पण्णत्ते उत्तरदाहिणायए तहेव सव्वं णरं णिसहवासहर पवयंतेणं एगमेगूणवीसहभागं जोयणस्स विक्वंभेणं किण्हे किण्होभासे जाव महया गंधद्धाणिं मुअंते जाव आसयंति उभओ पासिं की बक्तव्यता जैसी है तथा उन विजयों का जैसा नाम है उसी नाम के अनुसार वहां चक्रवर्ती राजाओं का नाम है। तथा विजयों में जो प्रत्येक विजय में एक एक वक्षस्कार पर्वत के होने से १६ वक्षस्कार पर्वत कहे गये हैं। उन वक्षस्कार पर्वतों की वक्तव्यता चित्रकूट वक्षस्कार पर्वत की वक्तव्यता जैसी है तथा इन वक्षस्कार पर्वतों के ऊपर हर एक वक्षस्कार पर्वत पर ४-४ जो कट प्रकट किये गये हैं उनकी वक्तव्यता चित्रकूट पर्वत के कूटों जैसी है। तथा १२ अन्तर नदियों की वक्तव्यता ग्राहावती नदी की दोनों पाच भागों में दो पदम वर वेदिकाएं और दो वनरंडों के वर्णन तक की वक्तव्या के जैसी है ॥२८॥ - પ્રવત હોવાથી કુલ ૧૬ વક્ષસ્કાર પર્વતે થાય છે. તે સર્વ વક્ષસ્કાર પર્વત વિષેની વક્તવ્યતા ચિત્રકૂટ વક્ષસ્કાર પર્વતની વક્તવ્યતા જેવી છે તેમજ એ વક્ષસ્કાર પર્વતની ઉપર એટલે કે દરેકે દરેક વક્ષસ્કાર પર્વત ઉપર રચાર–ચાર કૂટ પ્રકટ કરવામાં આવેલા છે અને તેમની વક્તવ્યતા ચિત્રકૂટ પર્વતના જેવી છે. તેમજ ૧૨ અંતર નદીઓની વક્તવ્યતા ગ્રાહાવતી નદીના બને પાશ્વભાગોમાં બે પદ્મવાદ કા અને બે વનખંડે સુધી વક્તવ્યતા જેવી છે ૨૮
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org