SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारः सू. २८ द्वितीय सुकच्छविजयनिरूपणम् ३७७ सम्भवात् तथा 'तावइ आओ' तावत्यः पोडशसंख्यकाः 'अभियोगसेढीओ' आभियोग्यश्रेणयः वक्तव्याः 'सव्वाओ इमाशो' स; इमाः-अनन्नरोक्ता:-आभियोग्यश्रेणयः 'ईसाणस्स' ईशानस्य ईशानाख्यस्येन्द्रस्य अधीना बोध्याः मेस्त उत्तरदिग्वर्तित्वात्, अथावशिष्टानां विजयवक्षस्कारपर्वतादीनां स्वरूपं वर्णयितुं लाघवार्थमलिदेशसूत्रमाह-'सव्वेसु विजएसु' इत्यादि-सर्वेषु विजयेषु 'कच्छयत्तव्यया' कच्च्वक्तव्यता-कच्छस्य विजयस्य या वक्तव्यता वर्णनरीतिः सा बो या, सा किम्पयन्ता ? इत्याह-जाव अट्ठो' यावदर्थः-अर्थः तत्तद्विजयानां नामार्थः तत्पर्यन्ता वक्तव्यतामोध्या तत्र च विजयेषु 'रायाणो' राजानः अधिपत्यः 'सरिसणामगा' सदृशनामकाः तत्तद्विजयसदृशनामका बोध्याः, तथा 'विजयेसु' विजयेषु 'सोलाप्पण्हं' 'षोडशानां वक्खारपव्ययाणं' वक्षस्कारपर्वतानां 'चित्तकूडवत्तव्यया' चित्रकूटवक्तव्यता-चित्रकूटपर्वतवद् वक्तव्यता वर्णनरीतिः बोध्या 'जाब कूडा चत्तारि २' यावत् कूटानि __ अब सूत्रकार कच्छादि विजयों में से प्रत्येक विजय में जो दो दो विद्याधर श्रेणियां है उनका निर्देश करते हुए कहते हैं-(सोलस विज्जाहरसेढीओ तावइयाओ आभि मोगसेढीओ सव्वाओ इमाओ ईसाणस्स)इन पूर्वोक्त कच्छादि विजयों में प्रति वैताहय पर्वत के ऊपर दोश्रणियों के सद्भाव से तथा इतनी ही आभियोग्य श्रेणियों के सदभाव से १६ विद्याधर श्रेणियां और १६ आभियोग्य श्रेणियां हैं । ये आभियोग्य श्रेणियां ईशानेन्द्र की हैं अर्थातू ईशान देव लोक के इन्द्र की अधीनता में ये रहती हैं। क्यों कि ये मेरु से उत्तर दिशा में वर्तमान हैं। (सम्वेल विजएस कच्छ वधया जाय अहो रायाणो सरि. सणामगा विजरसु सोलहण्हं वस्खारपव्वाणं चित्तकूड वत्तव्वया जाव कूडा पत्तारि २ बारसण्हं नईणं गाहाचा पत्तक्या जाश उभओ पासि दोहिं पउमघरवेझ्याहिं वणसंडेहि अण्णओ) जिलने ये विजय कहे गये है उन सब विजयों में जो वक्तव्यता है वह उस २ विजय के नाम पर्यन्त तक कच्छ विजय इमाओ ईसाणस्स' से पूरित छह विल्यमा प्रति वैतादय पतनी 6५२ श्रेणीએના સદુભાવથી તેમજ એટલી જ આભિયોગ્ય શ્રેણીઓના સદુભાવથી ૧૬ સોળ વિદ્યાધર શ્રેણીઓ અને ૧૬ સેળ આભિગ્ય શ્રેણીઓ ઈશાનેન્દ્રની છે. અર્થાત્ ઈશાનદેવલોકના ઈન્દ્રની અધીનતામાં એ રહે છે. કેમકે એ મેરૂથી ઉત્તર દિશામાં વર્તમાન છે. सव्वेसु विजएसु कच्छवत्तवया जाव अहो रायणो सरिसणामगा विजएसु सोलसण्हं वक्खार पब्बयाणं चित्तकूडवत्तव्बया जाव कूडा चत्तारि २ बारसण्हं नईणं गाहावइ वत्तव्वया जाव उभओ पासिं दोहिं पउमवरवेइयाहिं वणसंडेहिं अ वण्णओ' माथे किन्यो वामां આવેલા છે તે સર્વ વિજેમાં જે વક્તવ્યતા છે તે વક્તવ્યતા તત્સંબંધી વિજયના નામ સુધી કચ્છ વિજયની વક્તવ્યતા જેવી છે તેમજ તે વિજયોના જેવાં નામો છે, તે નામ અનુસાર જ ત્યાં ચક્રવર્તી રાજાઓના નામ છે. તેમજ એક વિજયમાં એક-એક વક્ષસ્કાર ज०४८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy