SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारः सू. २८ द्वितीय सुकच्छविजयनिरूपणम् ३६१ इत्यादि छायागम्यम् नवरं 'जाव' महाकच्छे इत्थ देवे' यावद महाकच्छोऽत्र देवः, परिवसति स च कीदृशः १ इत्याह-'महिद्धीए' महद्धिकः इत्युपलक्षणम् तेन महाद्युतिक इत्यादिपदानां सङ्ग्रहो बोध्यः स चाष्टमसूत्रात् सव्याख्यो ग्राह्यः, यावत्पदेन-'तत्थ णं अरिद्वाए रायहाणीए महाकच्छे णामं राया समुप्पज्जइ, महया हिमवंत जाव सव्वं भरहो अवणं भाणियव्वं, णिक्खमणवज्ज सेसं भाणियव्वं जाव भुंजइ माणुस्सए सुहे, महाकच्छणामधेज्जे' इति ग्रहीतव्यम् __ एतच्छाया-'तर खलु अरिष्टायां राजधान्यां महाकच्छो नाम राजा समुत्पद्यते, महाहिमवद यावत सर्व भरतसाधनं भणितव्यं यावद् भुकते मानुष्यकानि सुखानि महाकच्छनामधेयः' इति तत्र 'महाहिमवद् यावद् इत्यत्र यावत्पदेन-'मलयमन्दरमहेन्द्रसारः इति ग्राह्यम् तस्य च महाहिमवत्पदेन योगो बोध्यः, तथा सति महाहिमवन्मलयमन्दरमहेन्द्रमहाकच्छ नामका यहां पर महर्द्धिक देव कि जिसकी एक पल्योपम की स्थिति है रहता है यहां यावत् पद से महाद्युतिक महावल आदि पदों का ग्रहण हुआ है तथा 'तत्थ णं अरिट्टाए रायहाणीए महाकच्छे णामं राया समुप्पज्जइ महया हिमवंत जाव सव्वं भरहो अ वणं भाणियव्वं णिक्खमणवज सेस भाणियव्वं जाव भुंजइ माणुस्सए सुहे महाकच्छणामधेज्जे" वहां पर अरिष्ठा नामकी राजधानी है महाकच्छ नामका चक्रवर्ती राजा उसका शासन करता है यह महाहिमवंत पर्वत आदि के जैसा विशिष्ट शक्तिशाली और अजेय है भरतचक्रवर्ती की तरह यह मनुष्य भव सम्बन्धी सुखों का भोक्ता है परन्तु इसने अपने जीवन में सकल संयम धारण नहीं किया ऐसा यह सब प्रकरण पूर्व की तरह यहां पर कह लेना चाहिये महाकच्छ ऐसा नाम इसका क्यों हुआ सो इस सम्बन्ध में यहां पर महाकच्छ नाम का ही चक्रवर्ती यहां पर होता रहता है तथा महाकच्छ नामका देव रहता है इस कारण इसका नाम महाकच्छ ऐसा कहा गया है। મહાકચ્છ નામક મહદ્ધિક દેવ કે જેની એક પામ જેટલી સ્થિતિ રહે છે. અહી यावत् ५४थी 'महाद्युतिकः' पोरे पोर्नु थ छे. तेभ 'तत्थण अरिद्वाए रायहाणीए महाकच्दे णामं राया समुपजइ, महया हिमत जाव सव्वं भरहोअवणं भाणिय णिक्खमणवज्जं जाव सेसं भाणियब्बौं जाव भुंजइ, माणुस्सए सुहे महाकच्छ णामधेज्जे' त्या म२ि०नामनी ॥४ધાની છે. મહા કચ્છનામક ચક્રવર્તી રાજા તેને શાસન કર્તા છે. એ મહાહિમવંત પર્વત વગેરે જે વિશિષ્ટ શક્તિશાળી અને અજેય છે. ભરત ચકીની જેમ એ મનુષ્ય ભવ સંબંધી સુખને ભોક્તા છે, પણ તેણે પિતાના જીવનમાં સકલ સંયમ ધારણ કર્યું નથી એવું તે બધું પ્રકરણ પૂર્વવત્ અહીં પણ સમજી લેવું જોઈએ. મહાકચ્છ એવું નામ એનું શા કારણથી પ્રસિદ્ધ થયું ? તે એના સંબંધમાં આટલું જ કહેવું પર્યાપ્ત છે કે અહીં મહાકછ નામે ચક્રવર્તી રહે છે તેમજ મહાક૭ નામક દેવ રહે છે આ કારણે એનું નામ મહાકછ એવું કહેવામાં આવેલ છે, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy