________________
३५२
जम्बूद्वीपप्रज्ञप्तिसूत्रे शाकुण्डं तथैव यावत् ग्राहावतीद्वीपं भवनम् तस्य खलु ग्राहावत्याः कुण्डस्य दाक्षिणात्येन तोरणेन ग्राहक्षावती महानदी प्रव्यूढा सती सुकच्छमहाकच्छविजयौ विद्या विभज्यमाना २ अष्टाविंशत्या सलिलासहस्त्रैः समग्रा दक्षिणेन सीनां महानदीं समाप्नोति, प्राधानासाः खलु महानद्याः प्रबहे च मुखे च सर्वत्र सभा पञ्चविंशनियोजनशतानि विष्कम्भेण अर्द्धनीयानि योजनानि उद्वेधेन उभयोः पार्श्वयोः द्वाभ्यां च पक्षावर येदिकाभ्यां द्वाभ्यां व वरूपण्डाभ्यां यावद द्वयोरपि वर्णकः इति । क्य खलु भदन्त ! महानिदेहे वर्षे महाकच्छो नाम विजयः प्रज्ञप्तः ?, गौतम ! नीलवतो वर्षधरपर्वतस्य दक्षिणेत सीताया महानया उत्सरेण पक्षाकटस्य वक्षस्कारपर्वतस्य पश्चिमेन ग्राहावत्या महानद्याः पौरस्पेन मत्र खलु महाविहे वर्ष महाकच्छो नाम विनयः प्रज्ञप्तः, शेषं यथा फच्छ विजयस्य यावद् महाकच्छोऽत्र देवो महद्धिकः अर्थश्च भणितयः । क्व खलु भदन्त ! महाविदेहे वर्षे पक्षम कूटो नाम वक्षस्कारपर्वतः प्रजातः ?, गौतम ! नीलवतो दक्षिणेन सीताया महागधाः उतरेण महाकच्छस्य पौरस्त्येन कच्छावत्याः पश्चिमेन अत्र खलु महाविदेहे वर्षे पक्ष्मकूटो नाम वक्षस्कारपर्वतः प्रज्ञप्तः, उत्तरदक्षिणायतः प्राचीनप्रतीचीनविस्तीर्णः शेषं यथा चित्रकूटस्य यावदासते, पक्ष्मकूटे चत्वारि कूटानि प्रज्ञप्तानि, तथा सिद्धायतनकूटं १ पक्ष्मकूटं २ महाकच्छ कूटं ३ कच्छावतीकूटम् ४ एवं यावद अर्थः, पक्ष्मकूटोऽत्र देवो महद्धिकः पल्योपमस्थितिकः परिवसति, स तेनार्थेन गौतम ! एवमुच्यते । क्व खलु भदन्त ! महाविदेहे वर्षे कच्छावती नाम विजयः प्रज्ञप्तः, गौतम ! नीलवतो दक्षिणेन सीताया महानद्या उत्तरेण हृदावत्या महानद्याः पश्चिमेन पक्ष्मकूटस्य पौरस्त्येन अत्र खलु महाविदेहे वर्षे कच्छावती नाम विजयः प्रज्ञप्तः, उत्तरदक्षिणायतः प्राचीनप्रतीचीनविस्तीर्णः शेषं यथा कच्छस्य विजयस्य यावत् कच्छावती चात्र देवः, क्व खलु भदन्त ! महाविदेहे वर्षे ह्रदावती कुण्डं नाम कुण्डं प्रज्ञप्तम्, गौतम ! आवर्तस्य विजयस्य पश्चिमेन कच्छकावत्या विजयस्य पौरस्त्येन नीलवतोदाक्षिणात्ये नितम्बे अत्र खलु महाविदेहे वर्षे इदावतीकुण्डं नामकुण्डं प्रज्ञप्तम्, शेषं यथा ग्राहावतीकुण्डस्य यावअर्थः, तस्य खलु ह्रदावतीकुण्डस्य दक्षिणेन तोरणेन हूदावती महानदी प्रव्यूढासती कच्छावत्यावौँ विजयौ द्विधा विभजमाना २ दक्षिणेन सीतां महानदीं समाप्नोति, शेपं यथा ग्राहावत्याः। ___ क्व खलु भदन्त ! महाविदेहे वर्षे आवतॊ नाम विजयः प्रज्ञप्तः ?, गौतम ! नीलवतो वर्षधरपर्वतस्य दक्षिणेन सीताया महानद्या उत्तरेण नलिनकूटस्य वक्षस्कारपर्वतस्य पश्चिमेन इदावत्या महानद्याः पौरस्त्येन अत्र खलु महाविदेहे वर्षे आवतों नाम विजयः प्रज्ञप्तः, शेष यथा कच्छस्य विजयस्य इति । क्व खलु भदन्त ! महाविदेहे वर्षे नलिनकूटो नाम वक्षस्कारपर्वतः प्रज्ञप्तः १, गौतम ! नीलवतो दक्षिणेन सीताया उत्तरेण मङ्गलावत्याः विजयस्य पश्चिमेन आवर्तस्य विजयस्य पौरस्त्येन अत्र खलु महाविदेहे वर्षे नलिनकूटो नाम वक्षस्कारपर्वतः प्रज्ञप्तः, उत्तरदक्षिणायतः प्राचीनप्रतीचीनविस्तीर्णः शेष यथा चित्रकूटस्य यारत् आसते, नलिनकूटे खल भदन्त ! कतिकूटानि प्राप्तानि ?, गौतम ! चत्वारि कूटानि प्रज्ञप्तानि,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org