________________
प्रकाशिका टीका-चतुर्थवक्षस्कारः सू. २८ द्वितीयसुकच्छविजयनिरूपणम् देवे परिवसइ, एएणटेणं ।
कहि णं भंते ! महाविदेहे वासे सीयाए महाणईए उत्तरिल्ले सीयामुहवणे णामं वणे पाणते ?, गोयमा! णीलवंतस्स दक्षिणेणं सीयाए उत्तरेणं पुरथिमलवणसमुदस्स पञ्चत्थिमेणं पुक्खलावइ चक्कवट्टिविजयस्स पुरथिमेगं, सीयामुहवणे णा वणे पण्णत्ते, उत्तरदाहिणायए पाईणपडीणवित्थिपणे सोलसजोयणसहस्साइं पंच य बाणउए जोयणसए दोण्णि य एगूणवीसइभाए जोयणस्स आयामेणं सीयाए महाणईए अंतेणं दो जोयणसहस्साइं नव य बावीसे जोयणसए विक्वंभेणं तयणंतरं च णं मायाए २ परिहायमाणे २ णीलवंतवासहरपवयंतेणं एगं एगूणवीसइभागं जोयणस्स विक्खंभेणंति, से णं एगाए पउमवरवेइयाए एगेण य वणसंडेणं संपरिक्खित्तं वण्णओ सीयामुहवणस्स जाव देवा आसयंति, एवं उत्तरिल्लं पासं समत्तं । विजया भणिया रायहाणीओ इमाओ-खेमा१ खेमपुरा२ चेव, रिट्टा३ रिट्ठपुरा४ तहा । खग्गी ५ मंजसा ६ अवि य ७ पुंडरीगिणो ८॥१॥ ___ सोलसविजाहरसेढीओ तावइयाओ अभियोगसेढीओ सव्वाओ इमाओ ईसाणस्स, सव्वेसु विजएसु कच्छवत्तव्वया जाव अट्ठो रायाणो सरिसणामगा विजएसु सोलसण्हं वक्खारपबयाणं चित्तकूडवत्तव्वया जाव कूडा चत्तारि २ बारसण्हं गईणं गाहावइ वत्तव्वया जाव उभओ पासिं दोहिं पउमवरवेइयाहिं वणसंडेहिय वण्णओ ॥सू०२८॥
छाया-क्व खलु भदन्त ! जम्बूद्वीपे द्वीपे महाविदेहे वर्षे सुकच्छो नाम विजयः प्रज्ञप्तः ?, गौतम ! सीताया महानद्याः उत्तरेणं नीलवतो वर्षधरपर्वतस्य दक्षिणेन ग्राहावत्या महानद्याः पश्चिमेन चित्रकूटस्य वक्षस्कारपर्वतस्य पौरस्त्येन अत्र खलु जम्बूद्वीपे द्वीपे महा. विदेहे वर्षे सुकच्छो नाम विजयः प्रज्ञप्तः, उत्तरदक्षिणायतः यथैव कच्छो विजयः तथैव सुकच्छो विजयः, नवरं क्षेमपुरा राजधानी सुकच्छो राजा समुत्पद्यते तथैव सर्वम् । क्व खल भदन्त ! जम्बूद्वीपे द्वीपे महाविदेहे वर्षे ग्राहावतीकुण्डं प्रज्ञप्तम् ?, गौतम ! सुकच्छविजयस्य पौरस्त्येन महाकच्छस्य विजयस्य पश्चिमेन नीलवतो वर्षधरपर्वतस्य दाक्षिणात्ये नितम्बे अत्र खलु जम्बूद्वीपे द्वीपे महाविदेहे वर्षे ग्राहावतीकुण्डं नाम कुण्डं प्रज्ञप्तम् ययैव रोहितां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org