________________
३४६
जम्बूद्वीपप्रज्ञप्तिसूत्रे ___ अथास्य कूटानां वर्णनं चिकीर्षुः संख्यां प्रदर्शयितुमाह-'चित्तकडे' चित्रकूटे 'ण' खल 'वक्खारपधए' वक्षस्कारपर्वते 'कई कति 'कूडा' कूटानि 'पण्णत्ता' प्रज्ञप्तानि ? इति प्रश्ने भगवानाह-'गोयमा." भो गौतम ! 'चत्तारि' चत्वारि 'कूडा' कुटानि 'पण्णत्ता' प्रज्ञप्तानि, 'तं जहा' तद्यथा 'सिद्धाययणकडे' सिद्धायतनकूटम् इदं च द्वितीयस्य चित्रकूटस्य दक्षिणस्यां दिशि१, 'चित्तकूडे' चित्रकूटम् इदं च सिद्धायतनकूटस्योत्तरदिशि २, 'कच्छकूडे' कच्छकूटम् इदं च चित्रकूटस्यास्य उत्तरदिशि ३, 'सुकच्छकूडे' सुकच्छकटम् इदं च कच्छकूटाइक्षिणस्यां दिशि, इमानि च सीता महानद्या नीलवद्वर्षधरपर्वतस्य च कस्यां दिशि सन्तीत्याह-'पढम' प्रथमं सिद्धायतनकूटम् 'सीयाए उत्तरेणं' सीताया उत्तरेण उत्तरदिशि 'चउत्थे' चतुर्थ सुकच्छकूटम् 'नीलवंतस्स वासहरपव्वयस्स' नीलवतो वर्षधरपर्वतस्य 'दाहिणेणं' दक्षिणेन दक्षिणदिशि द्वितीयं चित्रकूटं तु सूत्रोक्तक्रमवलात् सिद्धायतनान्तरं बोध्यम् तृतीयं कच्छकटं च सुकच्छात् प्राक् अवसेयं । चत्तारि कडा पण्णत्ता' हे गौतम ! चार कट कहे गये हैं 'तं जहा' वे इस प्रकार से हैं-'सिद्धाययणकूडे' सिद्धायतनकूट-यह द्वितीय चित्रकूट की दक्षिण दिशामें है 'चितकूडे' चित्रकूट-यह सिद्धायतनकूट की उत्तर दिशा में है 'कच्छकूडे' कच्छकूट-यह कच्छकूट चित्रकूट की उत्तर दिशा में है । 'सुकच्छकूडे' और चतुर्थ सुकच्छकूट यह कच्छकूट से दक्षिण दिशा में है। ये सीतामहानदी और नीलवान वर्षधर पर्वत की किस दिशा में हैं अब इस बात को सूत्रकार प्रकट करते हैं। ___ 'पढमं सीयाए उत्तरेणं, चउत्थे नीलवंतस्स वासहरपव्वयस्स दाहिणेणं प्रथम जो सिद्धायतनकट है वह सीता महानदी की उत्तरदिशा में है। तथा चतुर्थ जो सुकच्छकूट है वह नीलवन्त वर्षधर पर्वत की दक्षिण दिशामें द्वितीय चित्र कूट सूत्र क्रमके बल से सिद्धायतनकूट के बाद है तीसरा कच्छकूट लुकच्छकृट के पहिले है । 'एत्थ णं चित्तकूडे णामं देवे महिद्धिए जाव परिवसइ) चित्रकूट जो णं वक्खारपव्वए कइ कूडा पण्णत्ता' 3 ! म यित्रट १९२४२ ५' ५२ ८८ ट। भावना छ ? वामां प्रभुश्री ४३ छ-'गोयमा ! चत्तारि कूडा पण्णत्ता' गौतम! यार दूटा मावा छे. 'तं जहा' ते ट। २॥ प्रमाणे छे–'सिद्धाययणकडे' सिद्धायतन छूट द्वितीय चित्रटनी क्षिy हिशामा छे. 'चित्तकूडे' यिट-से सिद्धायतन छूटनी तर ६शाम छे. 'कच्छकूडे' ४२७५८-24॥ ४२४५८ भित्रटनी उत्तर ६शाम छे. 'सुकच्छकूडे' मन यतुर्थ સુક છ ફૂટ એ કચ્છકૂટથી દક્ષિણ દિશામાં આવેલ છે. એ સીતા મહાનદી અને નીલવાનું વર્ષ ५२ पतनी हिशा त२६ मावत छ, ते मागे सूत्रधारे २५०टता रे छे-'पढमं सीयाए उत्तरेणं, चउत्थे नीलवंतस्स वासहरपव्वयस्स दाहिणेणं' प्रयम २ सिद्धायतन टूट , ते સીતા મહાનદીની ઉત્તર દિશામાં આવેલ છે, તેમજ ચતુર્થ જે સુચ્છ ફૂટ છે તે નીલવન વર્ષધર પર્વતની દક્ષિણ દિશામાં-દ્વિતીય ચિત્રકૂટ સૂત્રોક્ત ક્રમના બળથી સિદ્ધાયતન કૂટ ५छी मावस छे. त्रीने ४२७ फूट छे ते सु४२७ फूटनी ५३ छे. 'एत्थ णं चित्तकुडे णामं देवे
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org